पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीलबंन्धाधिंकरः। १९९ १०डी०-तत्संस्याज्ञानं न स्यादित्यतो वृत्तविशेषणमाह-संचक्रभागइफैरिति । चक्रे इदश राशयस्तेषां भागाः प्रदेशास्तेषामभिलानि तैः सहितैषसैरित्यर्थः । तथा चे यूसे द्वादश राशिविभागाः समाः कार्यास्तत्रैकैकस्मिन् विभागे त्रिंशद्भागा अड्या स्तत एकैकस्मिन्भागे षट्किला अड्क्यस्तत एकैककलाप्रदेशे षष्ठिविकला अक्याः । । एवं वृत्तानि सर्वाण्यद्धकितानि । ततो ग्रहगणितपदार्थसंख्यावगमोऽप्येतद्गोले सुशक्य इति भावः । गोलबन्धोऽभ्रान्ततया कार्योऽन्यथाऽऽकांशस्थितिविरुद्धृतया सिदङ्गोल बन्धाछियाणामयथार्थज्ञानं स्यादिति गणकविशेषणेनऽऽह--भोल इति । आकाश स्थितौ शिल्पकर्तव्यतायाम् । चः समुच्चये । अनल्पमत्यन्तं नैपुणं निपुणता तदभिज्ञत्वं यस्यासावित्यर्थः । तादृशनिर्मितगोलस्य तत्स्थितिविरुद्धत्वमसंभवीति भावः । विना शिल्पाभिशतां समभागाइकनाद्यशक्यमिति तदावश्यकत्वमिति ध्येयम् ॥ १ ॥ अथ गोलबन्धक्रमेतिकर्तव्यताकथनद्रा तदुद्देशे शार्दूलविक्रीडितेनाहृत्यैति । आदौ प्रथममिष्टतरुजामभीष्टसारवृक्षकाष्ठसंभूतमन्यथा चिरकालावस्थायित्वमुप• पलैः । भुवयहिं भुवौ दक्षिणोरदिंथ गोलवृत्रार्थान्तरितौ तयोरन्तरसूत्रं याम्यं सरसूत्रं सुचिकृतं सूक्ष्मं तदनुकल्पा यध्रुिवयष्टिस्तपूर्व सरलाग्रभागाम् । अन्यथा धृत्सार्धान्तरत्वं तदग्ररूपधृवानुकल्पयोर्न स्यात् । सुवृत्रां निरस्ताम् । अन्यथाऽभव- रतभ्रमणानुपपत्तेः । कृत्वा ततोऽनन्तरम् । यष्टिमध्यगतान्तरितं यष्टिमध्यभागस्थं पृथ्धं भूगोलं कृत्वा । ध्रुवसूत्रमध्यप्रोतत्वेनेव पृथ्वीगोलस्य वस्तुतः सर्वान् । तवनकल्पेनैतत्संपादनम् । ननु यष्टौ पृथ्वीगोलतुल्यानुकल्पनिवेशनं ब्रह्मणोऽप्यशक्य मत आह--अपृथ्वीमिति । यष्टयनुरोधेन लघुगोलरूपां सानुकल्पत्वादन्यथा भुव- इथसंसक्ताश्रयवैरप्यसंभवात् । पृथ्वीगोलावुभयतो यविभागैकदेशौ तुल्यौ स्यातां क्षथा यष्टिमध्येऽनुकल्पपृथ्वीगोलनिवेशः कार्य इति भावः । नन्वऽऽकाशे ग्रहभ्रमणे भूभ्रमणभाबाबत्र यष्टिंभ्रमणसिद्धग्रहगोलभमणे पृथ्वीगोलस्यापि भूमणं तदनुरुद्धमनिवार्य तत्सक्तस्त्रावृते आह-शिथिलमिति । यंट्यसंबद्धामिति । तेन गल्भ्रमणेऽपि तदनुरुन्द्धे भूग लभ्रमणमसंभस्येवेति । येन केनापि प्रकारेण गोलंभ्रमणदर्शने भूगोलोऽचलत्वेन वर्शनीय इति भावः । बहिः पृथ्वीं गोळादभितः समम्तरेण चन्द्रबुधङीसूर्यभौमगुरुशनिनक्षत्राणां क्रमेणोपर्युपरि दृढाव । अभङ्गत्वेन चिरकालावस्थितियोग्यान् । गेला, आकाशस्थ, तत्स्थित्यनुकरूपरूपान् थंडिचीबद्धम् । अन्यथा तद्रमणे तीक्ष्णानुपपत्तेः । बध्नीया । वंशादिजघृतादिसमग्या वक्ष्यमाणनिबन्धमप्रकारेण सिद्धान्कुर्यादित्यर्थः । अत्र ग्रहाणामुपर्युपरि कक्ष क्रमेण गोलस्तदुपरि नक्षत्राणामेक एष गोलोऽखिलाओं