पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३ Tध्यायेल म० टी०-नं अथैकं भिक्षास्तद्गोल । अन्यथा अहंक्रभवन्नक्षत्रत्रमथनीपसेरिति ध्येयम् । तत्परित भगणगोलादभितः समान्सरेण नलिकासंस्थौ नक्षत्रगोलादुभयतो यष्टिप्रदेशावङ्गुलोकद्वयात्मकग्रभागतुल्यौ नलिकयोः प्रक्षिप्य यथाशिथिलै . तन्नलिका दयसंबद्धवित्यर्थः । स्वङ्गोल, खगोलदृग्गोलौ । वक्ष्यमाणे . श्लथः परस्परमसं- स्पृष्टं । एतेन तयोरूध्वधरान्तरमल्पं भेदी कार्यमन्यथा भगोलस्थान, एब खगोल हरगोलयोः सवान तद्ध्यर्थमित्युक्तमुपयः। ः समुदये । वक्ष्यमाणरीत्या बध्नी यात् । खगोलवग्गलयोस्थित्वाद्भगोलस्थाने तन्निबन्धनमशक्यमन्यथा तत्रै- मापत्तेः । अतो नलिकासंस्थथा घ्यूबोधार्थ भिन्न दर्शन । न वस्तुत इति भावः ॥ २ ॥ इदानीं सविधेयाह पूर्वापरं विरचयेत्सममण्डलाख्यं याम्योत्तरं च विंदिशोर्वलयद्वयं च । ऊध्र्वाध एघमिह वृत्तचतुष्कमेतषेधश्च तिर्येषरं क्षितिजे तदर्धे ॥३॥ एकं पूवपरमन्यद्यथेतरं तथा कृणवृतद्यथैवं वृत्तचतुष्टयमूर्घोरुपमा- वेष्टय तद्धं वृतं क्षितिजाख्यं निवेशयेत् । अत्र याम्यचरवृत्त उंसरक्षाितजा दुपरेि पलांशान्तरं एकं ध्रुवचिह्न कार्यम् । दक्षिणक्षितिजाधोऽन्यत् ॥ ३॥ म० टी०- अथ खगोलस्य स्थिरत्वप्रथमोद्देिष्टयच्च ते विंबक्षुराद पञ्चवृतानिबन्धनं बस न्ततिलकयाऽह--पूर्वापरमिति । इह खगोलजन्ध न्यं प्रथमं धूपर् समसष्ठलसंशं वृशम् । स्वस्थानसं बन्धिऽनुर्धेनाऽऽकविनमगळसंबन्धि महद्वृत्रमतसूक्ष्मं तदनुकरुपके वंशादिवृशं तदुभयसंशं द्वितीयं स्वयपरिस्थित सूक्ष्मचूचानुकल्पं याम्यैःवृत्तम् । चः समुच्चये । तेनेदं वृत्तद्वयम् । दिशः पूर्वादिदिक्चतुष्टयसंबधिरूपचतुविशां मध्ये विदिशनै- ऊत्येशान्योराथम्यव्ययोः संबन्धि वुसह्यम् । चकारोऽभ्यभोगव्यवच्छेदर्थकैवकारपरस्ते नाग्नेयनैऋत्येरेशानीधायनयोरैकं वूलमितिं वृद्वयकरणनिरासः । गेले तयोः संनि वेशयोगत् । तथा ‘च कुणवत्तद्रस । एवं वृत्रयुगलभ्यां मुक्तं वृत्तचतुष्कमेत रस्त्रविमार्गगोचरधर्मार्थ ऊध्वधि . आवेष्टय निबन्धनेनतदावस्य । अत्र याम्यर- घृतं यष्ट्यग्रभगइयन्तरगेतनलिङ्गाद्यभेदनपूर्वकं कार्यमन्यथः खगलस्य गलानुकारक- त्वानुपपत्तिरिति ध्येयम् । तदर्थं तेषभुक्तवृचान संपाताभ्यामर्धभागे ५ अपरमुक्तति रिक्तं तिर्यग्घृतं स्वस्थमद्दृश्यभूगोलार्धसधिस्थवृतानुसृतकशगलसूक्ष्मवृत्तानुकल्पवृज्ञ दीप्तिजम् । भूगर्भादयोस्तोपजीठियं चिश्चयेदध्यात् ॥ ३ ॥