पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलबन्धाधरः । २ ९ १ ३दानीमुन्मण्डलमाह पूर्वापरक्षितिजसंगमयोर्विलग्नं याम्ये ध्रुवे पललवैः क्षितिजाधःस्थे। सौम्ये कुजादुपरि चाक्षलवैर्हवे तदुन्मण्डलं दिननिशः क्षयवृद्धिकारि समवृत्तक्षितिजयोथै पूर्वापरौ संपातौ तयोर्युवचिह्नयोश्च सक्तं यन्बिभ्यते तदुन्मण्डलसंज्ञम् । दिनरात्र्योवृद्धक्षयों तद्वशेन भवतः ॥ ४ ॥ इदानीं विषुवन्मण्इठमाह- पूर्वापरस्वस्तिकयोर्चिलनं स्वस्तिकाद्दक्षिणतोऽक्षभागैः। अधश्च तैरुत्तरतोऽङ्केतं च पथ्याऽत्र नाडीवलयं विदध्यात् ॥५॥ तयोरेव पूर्वापरसंपातयोर्विटी तथा याम्योत्तरवृत्ते खस्वास्तिकाद्दक्षिणतोऽधः स्वस्तिकादुत्तरतोऽक्षयान्तरे यद्वृतं निबध्यते तद्विषुववृतम् ॥ ५ ॥ म०डी०- अथात्रोन्मण्डलनिबन्धनं वसन्ततिलकयऽऽह--पूर्वापरोति । थदंशादिजं वृत्तं पूर्वापराक्षितिजसंगमेयोः पूर्वापरवृत्तक्षितिजवृत्तसंपातयः, पूर्वा- परदिक्स्थयोरित्यर्थः । विज्ञानं निबद्धम् । क्षितिजायाम्योसरक्षितिजवृत्तसंपाताद्दक्षिण- दियस्थावित्यर्थः। पललवैरक्षांशैौः। अधःस्थे याम्ये ध्रुवे दक्षिणयषुश्चरमोतनलिकागर्भसं. बन्धियाम्योत्तरवृतैकप्रदेशप्रदेशे दक्षिणयष्टयग्रसमसूत्रस्वरूपः इत्यर्थः । संलग्न कुआ- याम्योतरक्षितिजवृत्तत्तरसंपातादित्यर्थः । उपरि ऊध्वेमक्षशैिः । सौम्ये ध्रुवे, उच- रयद्वयसमसूत्रस्थतदग्रप्रोतनलिकागर्भसंबन्धियाभ्यचरवृत्तैकदेशप्रदेशरूपे संलग्नम् । चकारः समुच्चये । एतत् । एतदाकारेण परिणतं नलिकाद्वयभेदकं वृत्तम् । स्वदेशयाम्योर्वृत्रस्थ निरक्षदेशभूगर्भक्षितिजवृत्तानुकल्पमुन्मण्डलसंशं स्यात् । । निरक्षदेशद्रुतदेशे विदं दक्षि णभागे तूक्तवैपरीत्येनेति शेयम् । ननु स्वदेशसंबन्धेन यद्वृत्तं तदेवात्र निबन्धनीयं न निरक्षदेशसंबन्धि । अन्यथाऽतिप्रसङ्गपत्तेरिंयत आह--दिननिशोरिति । अहो- रात्रयोः क्षयवृद्धिकृत । तथा च दिनस्याल्पाधिकत्वं राजेश्वरुपाधिकत्वं स्वदेश- गोचरमेतद्वृत्ते नैवाने प्रतिपादनीयमस्तीति स्वदेशसंबन्ध्येवैतदुइवृत्तमिति भावः ॥ ४ ॥ ननु दिननिशोर्घटिकारमकस्वान्न्यूनाधिकत्वं गोले ज्ञातुमशक्यमत्र कस्मिन्नव घृ घट्टिकाकनाभावात्सर्वत्र राइनीशानाम्कनादित्यस उपजातिया56-पूर्धापरेति । अत्र रुगोले के पूर्ववृत्तrतुल्यमेकं वंशशलाकवृत्तं नाडीवृसंज्ञे बिंबध्याक्षि- थलीयादित्यर्थः । निबन्धनप्रकारमाह-- पूर्वापरस्वस्तिकयोरिति । पूर्वापरदिङ्कस्थौ । यधतिकौ । बहूडूरसंपाते पूर्वाचार्याणां तत्संकेताबहुत्वमेका विभिन्नस्वमत एव पूर्व श्लोके स्वरितकपदानुक्तिरतयोर्लभं निबद्धम् । स्वस्तिकातें । ऊर्धस्थितङ्घतुसं २४