पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ० ईं गोलाध्यायै म०९७-पातात् । स्वाक्षभागैर्दक्षिणभागे याम्योचवृत्तप्रदेशे निबद्धम् । अधःस्थिततद्वृक्ष चतुष्क संपातात् । तैः स्वाक्षांशैरुत्तरभागे याम्योत्तरवृतप्रदेशे निबद्धम् । चः समुच्चये । नन्विदं निरक्षदेशपूर्वीपरवृत्तानुकरुपत्वेन ध्रुवद्वयाभ्यां समन्तरितवामाडीवृत्तं कत इत्यत आह-अघृितमिति । षष्टया चिह्नषष्टिसंख्याभिः संपूर्णवृत्समद्भकितम् । चः समु- ये । तेन राशिभगाङ्कननिरासो नेति सूचितम् । षड्भागैरेका बाटिकेति संपूर्ण वृत्तं घाष्टिघटिकाङ्कितम् । तथा चैतद्वृतस्य प्रवहभ्रमानुकारत्वेन प्रवहभ्रमणं चा होरात्रसंभवाद्घटवृत्त संज्ञाया युक्तत्वेन मोलेऽनेन दिनरात्रिज्ञानसंभवाभिरक्षदेशपूर्वापर वृत्तानिबन्धनं तत्क्षितिजनिबन्धनवत्स्वदेशे युक्ततरमिति भावः । इदमपि निरक्षदेशदुत्तरभागे तदितरभागेऽस्म। व्यस्तम् । । निरक्षदेशकोणवृत्तद्वयमत्र प्रयोजनाभावान्न निबद्धम् । याम्योत्तरवृत्तं स्वाभन्नमेवेति ध्येयम् ॥ ५ ॥ इदानीं दृङ्मण्डलमाह ऊध्र्वाधरस्वस्तिककीलयुग्मे प्रतं श्लथं दृग्वलयं तदन्तः । कृत्वा परिभ्राम्य च तत्र तत्र नयं श्रह गच्छति यत्र यत्र ॥३॥ स्वस्वस्तिके वधःश्वस्तिके घातःीटकौ कुवा वयः पोतं श्लथं दृग्वलयं कार्यम् । तत्र पूर्ववृत्तेभ्यः किंचिन्न्यूनं कार्यम् । यथा खगोलान्तर्जुमति । यद्येक एव ग्रहगौरसर्वेकमेव दृङ्मण्डलम् । यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्यों परीदमेव परिभ्राम्य विन्यस्य दृग्ख्याशङ्क्यादकं दर्शनीयम् । अथवा पृथ पृथगष्टौ इङ्मण्डलानि रचयेत् । तत्राष्टमं वित्रिभग्नस्य । तच दृश्क्षेपमण्डलुम्। , अथ विशेषमाह-- ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्ध रचयेत्तथाऽष्टौ । इमण्डलं वित्रिभलमकस्य दृक्क्षेषवृषाख्यमिदं वदन्ति ||७| व्याख्यातमेवेदम् ॥ ७ ॥ इदानीमेवं वगोलमुक्त्वा दृग्गोटमाह बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तञ्जलिकास्थमेव । अहिः खगोलाद्विदधीत धीमदृग्गोलमेवं खलु वक्ष्यमाणस् ॥८॥ भगोलवृकैः सहितः खगोलो दृग्गोलसंज्ञोऽपममण्डलायैः । द्विगोलजातं खलु दृश्यतेऽ क्षेत्रं हि दृग्गोलमतो वदन्ति ॥९॥ तस्मिन्खगोळे अर्धचिह्नयोर्नेलिकाद्वयं बद्ध्वा तमटिकाधारमेव खगोळा- हिरडत्रान्तरे गोडें रचयेत् । कथितैः खगोखवूनैर्वक्ष्यमाणैर्भगोघृतैः