पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ गोलाध्याये ०८०–न्तरचरसंस्कारा, उक्ता असंगताः। भूमेर्मुकुरोदराकारत्वेन सर्वत्रोऽयकालैपात् । गोळाकरत्वे चाहर्गणस्य लङ्कोदयकालिकत्वे मानाभावात् । दोषयकालिकत्वमे वाऽऽस्तामिति मध्यस्पष्टाधिकारयोः संपूर्णयोरव्यर्थत्वेऽपि देशान्तरचोदयभुजान्तर तिपादनेन मध्यस्पष्टाधिकारैकदेशो व्यर्थ इति भावः । ननु तथाऽपि तयोरखण्ड- योराधिकारयोरसंगतत्वं न सिद्धमित्यत आह-किंचेति । तन्मध्याधिकारोक्तभगणादि सिदम् । इदं ग्रहवज्ज्ञातं मृदु उच्च मन्दोच्वं चञ्चलं चकारादुञ्चं शश्रिोच्यं किं कथमाकाशेऽस्तीत्यर्थः । चकारः प्रश्नसमुच्चये । तथा च रव्यादिसप्तग्रह णामाकाशदर्शनात्तद्गणार्दितान्नरूपणं युक्तम् । उच्चनमाकाशे दर्शनाभावातसस्ये मानभावात्कथं तेषां - भगणायुक्तं संगच्छत इति मध्यमाधिकारस्त्वयुक्तः । स्पष्टाधि- कारश्च तदुपजीव्यत्वेनैव खण्डत इति भावः । प्रसङ्गमहोपजीव्प्रत्वेन निरस्ता- नामधिकारान्तराणां स्फुटोक्त्या निरासार्थं प्रश्नमाह--क इति । हे तात पिबः स्मृतो मध्यमाधिकारे भगणादिनाऽऽनीतः पातः कः किंस्वरूप आकाशेऽस्ति । तथा च रवः पातस्वरूपादर्शनात्पातसवे ' मानाभावात् । पातजनितशरेऽपि तस्यात्तदुप श्रीव्यग्रहणग्रहच्छायायाधिकारोक्तं व्यर्थमेवेति तदधिकाराः खण्डताः । अत्रज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः। ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयती- त्युक्त्वैतदृशखण्डकस्तशस्वज्ञेनोपेक्षणीय इति । तत्त्वज्ञानेच्छोः कथमपि शनं न स्यादतस्तातेति संबोधनम् । तेन च पितुश् बालकेन यत्किंचित्संगतमसंगतं वाऽखण्ड सससर्व पित्रा तन्मनःसमाधानपूर्वकं त्वया समाधीयतामिति भावः ॥ ३ ॥ ननूचादीनां स्वरूपादर्शनेऽपि मध्यमस्पष्टग्रहान्तररूपफलस्य तदुपजीव्यत्वेन तत्स्वभावान्न पूर्वाधिकारयोरसंगतत्वमित्यतः शार्दूलविक्रीडितेनाऽऽह--किं केन्द्रामिति । केन्द्रे ग्रहोलोंतररूपं किम् । आकाशे किमात्मकमन्तरमित्यर्थः । केन्द्रजी केन्द्र- 'त्पन्नभुजकटितज्ज्यादिकं च किमु किमात्मकमस्ति । तत्फलं तस्य भुजयाया उत्पन्नं फलं चलं शीतुं किमु । अचलं मन्दम् । वाकारः समुच्चये । किं । तथा च मध्यस्पष्टग्रहान्तरं रूपफलं भौमादीनामेकरूपेणैव सूर्यचन्द्रवत्कथं न साः धितम् । कथं च तच्छकले भिन्नभिन्नकेन्द्रकल्पनया साधिते इत्यत्र युक्त्यभावादनुपपन्नः स्पष्टाधिकारः इति भावः । नन्वन्तरं येन केन प्रकारेणाऽऽनीयतामित्यत आह -- कस्मादिति । खेटो मध्यग्रहस्तद्रहितः फलेन वर्जितः कदाचित्स्फुटो . जायते । कस्माद्धेतोः । कदाचिच्चकारात्फलेन सहितो युक्तो मध्यः स्फुटः कुतो हेतोर्जा- यते । तथा च मन्दफलं मेषतुलादिकेन्व्रजं अणं धनम् । त्रिफलं तत्केन्द्रयो