पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलवधाधिकारः । है की कान्तिविमण्डलाधेय निषध्यते स दृगोळः । कथमस्थ इगोलसंज्ञेति त्थं भाह-द्विगोलजातमित्यादि । यतोऽण्कुभ्यासमशाद्यक्षक्षेत्राणी द्विगोलश- वानि । भगोडबूतैः खगोव्वूत्तमिच्चैिस्तान्युत्पद्यन्ते । भिन्नगोलपन्वे सम्पनो पलक्ष्यन्त इति दृग्गोलः कुतः ॥ ८ ॥ १ ॥ इति खगोलदृग्गोडबन्धौ । भeीo- अथाभीष्टदिग्वृत्तनिवेशज्ञानार्थं दृवृत्तानिवेशनमिन्द्रवज्ञयाऽऽह-अध्भरेति । तदन्तो बद्धगेलमध्ये । ऊध्र्वाधरस्वस्तिकयोरन्तर्यद्धकीलये प्रोतं श्लथं शिथिलमतेन पूर्ववृक्षेभ्यस्तथा युवतं कार्यं यथा तदन्तस्तद्भ्रमणं भगोल सस्सृष्टं संभ बतीति सूचितम् । दृवृतं वंशादिकं कृत्वा यत्र स्थाने प्रहो गच्छतिं तत्र तत्र स्थाने परिश्राम्य स्वभ्रमणानुसारेण तद्वृचं नेत्रं संलग्नं कार्यम् । चः समुच्चये। । इदं श्रामकक्षस्थग्रहस्थानोड्रधरस्वस्तिकसंलग्नसूक्ष्मबु(लघुनुकरूपम् । अत एव ग्रहस्थिरत्व भावात्प्रतिप्रदेश संबन्धेन वृत्तानां निबन्धनगरवमशक्यं चातो मतिमद्भिः शिथिलैतद्वृत्रं तत्प्रोतं कल्पितम् । तद्भ्रमेण सर्ववृत्ताकारदर्शनात् ॥ ६ ॥ । ननु खगोलनिबन्धनस्थाने ग्रहभ्रमणाभावात्कथमुक्तं तत्र तत्रेत्यावीत्यत आरो- धृतिकया---शेयमिति । तत्-ऊध्र्वाधरस्वस्तिकान्तः प्रतं इवृत्तं खगोलस्थमखिलखेचराणां । सुमस्त नक्षत्राणां सप्तग्रहाणां च ज्ञेयम् । एवकारस्तवृत्तस्य नक्षत्रादिसंबन्धाभावेन मक्षत्रदिदृवृसत्वासंभवनिरासार्थकः । एतदुक्तं भवति । आझाशगोलसंबन्ध्यूथर- स्वस्तिकग्रहस्थानसवृतानुकल्पमत्र वृत्तं खलु दृग्वृत्तम् । तथा च नक्षत्रादिस्थान- भूगर्भसमसूत्रेण यखगोले स्थानं तत्रैव नक्षत्राघवस्थानकल्पनादृग्वृत्रनयनं प्रागुचितभुक्तम्। अनुकल्पक्षत्वाक्षतेः । दृष्टान्तगले प्रहबिम्बाद्यभावाच्च । अन्यथा ग्रहगोलस्य खगोलन्र्तगत- त्वात्रिंथरत्वदर्शनार्थमुक्तस्य(स्था) भिक्षगोलनिबन्धनस्यानुपपत्तेरिति । याम्योत्तरवृत्तस्यै नक्ष गावै हवृत्सं नछिकाप्रतिबन्धाथाम्योत्तरवृत्ताकारं सम्यग्भवत्यपि तदाकारं नलिकाभिन्नगोल निबन्धने तदाकारदर्शनादिति ध्येयम् । ननु मन्दबोधायैवमुक्तस्यैतद्वृत्रस्य ग्रहगो- लसंबन्धाभावेन तदनवबोध इत्यरवरसादाह--पृथगिति । वा पक्षान्तरे । पृथक् स्वस्वगोले । अष्टौ तथा दृङ्मण्डलानि । भ्रमद्भोलानामष्टसंख्यामितत्वात् । रचये कुर्यात् । तथा च खगोलोध्र्वाधरस्वास्तिक समसूत्रेण नक्षत्रग्रहगोले यतस्थानं तदन्तः श्रीळयुग्मप्रोतं श्लथं दृग्वृत्तं तत्र तत्र अमत्येवेति तेषां सुबोधम् । याम्योत्तरवृत्ते स्त्र यष्टिप्रतिबन्धत्तदाकारं सम्यडन भवत्यपि तद्वाकारं द्वग्वृत्ते शेयम् । बिशेषमाह-- .