पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२९४ लाध्यायं-- मeीe-हेड्रमण्डलमिति । द्वित्रिभलग्नस्थानस्य दृवृत्तम् । इदं परिश्रमानीतं दृङ्- क्षेपवृत्तसंज्ञम् । पुनश्चय वदन्ति । न दृग्बृत्तमिति । अत एव विन्निभमशहू- कुग्ज्याड़क़श्क्षेपसंज्ञः सूर्यग्रहणाधिकार उक्तः ॥ ७ ॥ अथ कामशतं दृश्गोलबन्धनमुषजातिकयाऽऽह--वध्येति । खगोले । उक्षप्रकानितवृत्तसंनिवेशरूपे ध्रुवद्वये नलिकाद्वयं बद्ध्वा । लाळसंबन्धियाम्योलरकृते दक्षिणगोचररुवचिह्नयोः प्रत्येकमेकां नलिकां दत्वा । तद्दनं 'थ याम्योतयेन्मण्डलभिज्ञनलिकाभक्ष्यपरिधिरूपमुपक्रम एवोक्तरीत्या संभवति । अन्यथा तइन्धनानुपपत्तेः । घकाराञ्जलिकाछिद्रमार्गेण ह्रदामनिरासः । अमद्रो लानां नलिकापोतयष्टया तदाधारत्वात् । खगोलादस्माद्बहिरुपरि । एवकारात्तद्ध- निरासः । खगोलाशनेन तन्निबन्धनाशक्यत्वात् । तञ्जलिकास्थम् । खगोलप । तनलिकास्थानान्तरप्रोतदृग्गोलम् । एवं खगोलवदंशादिवृतैः । धीमान्गणको विद- धीत . कुर्यात् । धीमानियनेन यथा खगोलो वृत्तस्पृष्टो न भवति तथा नलिका ययान्तस्थानान्तरे बध्नीयादिति सूचितम् । ननु तत्प्रकाराभावात्कथं तन्निबन्धनं शल्यमित्यत आह--वक्ष्यमाणप्रकारेणेत्यर्थः । ननु दृग्गोलस्यावास्तवत्वेन तन्निबन्धनं फयर्थमवेत्यत आह--वद्विति । निश्चयेनावश्यं तन्निबन्धनं कार्यंमित्यर्थः । तथा व तदवास्तवत्वेऽपि तन्निबन्धनं क्षेत्रादिदर्शनार्थमाझ्यकमिति भावः ॥ ८ ॥ अथ प्रतिशतदृशोलस्य निबन्धनं प्रकारदृग्गोलसंज्ञाहेतुं चोपजातिकयाऽऽहं भगोलवृत्तैरिति । भगोलसंबन्धीनि यानि वृत्तानि. तैः सहितो युक्तः खगोलो दृग्गोलसंज्ञ भवति । उक्तप्रकारेण खगोलं बद्ध्वा तत्र भगोलवृत्तानि बध्नीयात् । तेन सिद्ध गोलो हरगोलवेन व्यपदिश्यत इति भावः । ननु भगोलवृत्तानामज्ञानात्कथं तमि बन्धनमत आह--अपविमण्डलायैरिति । अषमण्डलं क्रान्तिमण्डलस के विमण्डलं विशेषमण्डलं वृत्तम् । नामैकदेशे नामग्रहणात् । आद्यपदार्धरात्रवृतानि । एतानि भगोलसंबन्धिबुलानीयर्थः । नन्वेतस्योभयगोलवृत्तात्मकत्वात्खगोलभगोलमिश्रगोलत्वं कथं दृग्गलत्वमत आह—द्विगलजातमिति । खगोलभगोलवृत्तसंपांतजनितं क्षेत्रं द्वितीयाक्षक्षेत्रभित्रम् । अत्र मिश्रगोले हि यतः खल्वसंशयं दृश्यते । अतः कारणादेनं मिश्रगोलं दृग्गोलं पूर्वाचार्या वदन्ति । तथा च गलक्षेत्रं खगोले प्रत्यक्षम् । भगोले भगोलक्षेत्रं प्रत्यक्षम् । तदुभयजं क्षेत्रं तत्र तत्रादृश्यमतस्तद्- र्शनार्थमयं गोलबन्ध उपकल्पित इत्ययं दृग्गोलसंज्ञ उक्त इति भावः ॥ ९ ॥