पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः। २१५ इदानीं भगोळ्यन्धमाह याम्योत्तराक्षितिजब खुदृढं विद्ध्या धारवृतयुगलं ध्रुवयष्टिबद्धम् । षष्ठथकभत्र सममण्डलवत्तृतीयं नाड्याह्वयं च विषुवद्वयलं तदेव ॥ १९ ॥ यथा खगोटे क्षितिजं याम्योत्तरं च तदाकारभपरमाधारवृत्तद्वयं ध्रुवथद्धिस्थं छत्वा वदुषर्यन्यत्तीयं सममण्डलाकारं पदीषष्टया चङ्कवं कार्यम् । नाड़ी- वृतं विषुववृत्तसंज्ञे च ॥१०॥ इदानीं क्रान्तिवृत्तमाह क्रान्तिवृत्तं विधेयं गृहाङ्गी भ्रम यत्र भानुश्च भार्यं कुभा भानुतः ।। क्रान्तिपातः प्रतीपं तथा प्रस्फुटः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत् ॥ ११ ॥ अथान्यत्रममाणमेव वृत्तं कृत्वा तत्र मेषादि प्रकल्प्य द्वादशराशयेऽ डून्याः । तक्रान्तिवृतसंज्ञम् । वस्मिन् वृत्ते रविभ्रमाति । तथा रवेभधेन्तरे भूभा च । तथा तत्र ऋान्तिपलो मेषदैर्विद्धोमं श्रमवि । तथा ग्रहाणां विशेषपाताः प्रस्फुटा विडोमें भ्रमन्ति । अतः कान्तिपातादीनां स्थानानि तत्र।ङ्घानि ॥११॥ मटी०- अथ भगोलवृत्तानां ज्ञानेऽपि तन्निबन्धनप्रकाराभावाडंगोलसंबन्धोऽप्यशक्ये इत्यतो भगलबन्धं विवक्षुः प्रथमं वृत्तत्रयनिबन्धनं वसन्ततिलकयाऽऽह-याम्येति । याम्योत्तरक्षितिजवत् । यथा खगोले याम्योसरवृत्तं खमध्यात्तवृत्तायै क्षिति- जवृत्तं निचखं तथैवाऽऽधारवृत्चयं ध्रुवयष्टिबद्धे तत्प्रतमुभयत्राङ्गुलान्तरेणोपान्तिम भागे सुदृढं विदध्यात् कुर्यात् । अत्र क्षितिजवदिति निरक्षक्षितिजवदिति समी चीनम् । भ्रमद्ले तस्य तदाकारत्वात । स्वदेशक्षितिजप्रदेशयोर्जीवयष्टयाभ्यामध ऊध्र्वे सस्वान् । अत्र भगोलवृत्तानां निराधारायै खगोलसंबध्यु( ढत्वमु )क्तम् । तत्रैकैकवृत्तस्यैः ध्रुवयष्टिप्रोतत्वे शिथिलतयाऽधीषं यष्टिः कदाचिन्न स्यादिति वृत्त मावश्यकम् । अत्राऽऽधरर्वृत्रयुगले धष्टिचिह्नाङ्कितं तृतीयं वृत्तं सममण्डलवत् । यथा खगोले याम्योत्तरक्षितिजवृत्ताभ्यामर्धार्धसममण्डलमस्ति तथेदं वृत्तयुगलार्धर्षे निबद्धं नाडी( या )वयं भवति । भ्रमझाले तस्य खगोलबद्धनाढीवल्याकारत्वात् । ननु भगोलवृत्ते खगोलवृक्षस्याप्रयोजनाद्गोंले किमर्थमत आह-विषुववलयमिति ।