पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ १ ६ गौलाध्यायै स०डी०-तत् । यत्षष्ट्यङ्कं वृत्तं बद्धं तत् । एवकाराशदतिरिक्तवृसनिरासः। विषुवद्वृतम् । तथा च भगोले ग्रहस्य तुल्यदिनरात्रिसमय एतद्वृक्षानुरोधेन भ्रमणादस्य विषुव द्वृत्तत्वमिति भावः । धकारो वार्थकस्तेन खगोल एतदनुकारवृत्तं नाडीसंशं स्थिरत्वात् । भगोल एतदनुकारवृविषुवत्संज्ञे चलत्वादित्यर्थः । अत्र घट्यङ्कनं क्रान्तिवृत्तं नक्षत्रादीनां प्रमणं षष्टिनाक्षत्रघटीभिरिति दर्शनार्थमिति ध्येयम् ॥ १० ॥ अथ भगोले क्रान्तिवृत्तं स्वरूपेण सिद्धं कुर्वन् स्रग्विण्याऽऽह-शान्तिपूतमिति । विषुववृत्तसमं वंशादिजमन्यद्वृत्तं गुहाङ्कं चांशायटॅकितमप्यभीष्टस्थानान्मेघ- विद्वदशराश्प्रिथमाक्षराइकितं विधेयम् । तत्कान्तिवृत्तम् । एतद्वृत्तमाकाशस्थितभगोळवू तानां मध्ये कस्यानुकल्पमत आह-प्रमतीति । अत्रास्मिन्वृत्ते भानुः सूर्यः स्वक क्षायां भ्रममीति । स्वपूर्वगत्या गच्छति । भानुतः सूर्यात् । भावें षड्भान्तरे कुभा भूछाया स्ववक्षायां अमति । रविः पूर्वगत्या गच्छति । चः समुच्चये । भूम्यभितः सूर्यभ्रमणात्तत्कृतभूछायायास्ततो वृत्तार्थं पतनात् । तथा व यस्मिन्यूत्तेऽर्कः पूर्वगत्वा द्वादशराशिभोगं करोति तद्वृत्तानुकल्पमिदमिति भावः । प्रसङ्गादेतद्वृत्तभ्रमणपदार्था- न्तरानाह--कान्तिपातो वक्ष्यमाणस्वरूपः । स्वगत्या प्रतीपं सूर्यगमनस्थितिविरुद्ध तथा विलक्षणम् । । कदाचित्पूर्वतः कदाचिरपश्चिमत इत्याद्याभिप्रायेणार्थः । मुलाला दिमते तु प्रतीपं पश्चिमानुक्रमेण । तथ स्वगत्येत्यर्थः । क्षेपपाताश्चन्द्रादीनां शर पाता वक्ष्यमाणस्वरूपाः । प्रस्फुटा ग्रहीषफलव्यरतसंस्कृता वक्ष्यमाणस्वरूपा इत्यर्थः । न मध्यमाः । चरात्प्रतंप पश्चिमगतयः । भ्रमति भ्रमन्तीति । यथायोग्यम् । नन्वाकाशे ते तत्र अमन्तु । परमनुकल्पवृत्तकथने तत्कथनमयुक्तमत आह--तत्स्था- नानीति । तेषां सूर्यभूछायाक्रान्तिपालशरपातानामश्र वृत्ते यत्र यत्र स्थानं तत्र तत्र तदाद्यक्षराण्यङ्कयेत् ॥ ११ ॥ इदानीं क्रान्तिवृत्तस्य निवेशनमाह क्रान्तिपाते च पाताङ्गषट्कान्तरे नाडिकावृत्तलअं विद्ध्यादिदम् । पाततः प्राकृ त्रिभे सिद्धभागैरुदग्दक्षिणे तैश्च भागैर्विभागेऽपरे ॥१ २४ क्रान्तिक्षतचिह्ना षड्भेऽन्तरेऽन्यच्चितं कार्यम् । ते चिह्ने नाडीवृत्तेन संसते छत्वां पातचिह्नाद्भुतविभेऽन्तरे नाडीवृताद्भागचतुर्विंशत्यचरतो यथा भवस्य परविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा। भवति तथा बध्नीयत् ॥ १२॥ इदानीं विमण्डलमाह नाडिकामण्डले क्रान्तिवृतं यथा क्रान्तिवृत्ते तथा क्षेपवृत्तं स्थसे । + क = A A