पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलंबन्ध बैंक रॉः क्षेपवृत्तं तु राश्याङ्कितं तत्र च क्षेपपातेषु चिह्नानि वक्तवत्॥१३॥ क्रांन्तियुतस्य विक्षपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाभ्ये न्यसेत्॥१४ शीघ्रकर्णेन भक्तस्त्रिभज्यागुणाः स्युः परक्षेपभागा ग्रहाणां स्फुटः । क्षेषवृत्तानि षण्णां विद्ध्या- पृथक् स्वस्ववृत्ते भ्रमन्तोन्डुपूर्वा शहः॥ १५ ॥ अयं १८कस्य समग्रस्य व्याख्यानम् । यथा मतिवृत्तं पृथक्कृतमेवं विम प्रद्वयमपि रायचूंचे पृथक् कृत्वा तत्र मेषादेव्यैस्तं स्फुटं क्षेषतं द्वाऽग्रे चित्रे कार्यम् । अथ कान्तिवृत्तस्य विपण्डखस्य च क्षेपपातचिह्नयोः संपातं कृत्वा तस्मात्षड्भस्तरेऽन्यं च संघातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृचादुत्तरतः स्फुटैः शेषभागैः पृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विपण्ड निवेशनीयम् । अथ पठिता ये विक्षेपभगास्ते त्रिज्यागुणाः शीघकर्णेन भक्ताः स्फुटा दीयाः । अत्रनुषतः । यादि कर्णप्र एतावन्तस्तर्हि त्रिज्याग्रे क्रियन्त इति । यतो भगोचे त्रिज्यैव व्यासार्धम् । एवं चन्दादीनां षड्मिण्डलानि कार्याणि । स्वस्वविमण्डले ग्रह भ्रमन्ति ॥ १३ ॥ १४ ॥ १५ ॥ म०डी०- अथैतद्वृत्तनिबन्धनं स्रग्विण्याऽऽह--कान्तिपात इति । इदं निर्मितं कृन्तिवृसम् । क्रान्तिपाते कान्तिपातचिह्नितप्रदेशै पति न्निपातस्थानात् । षड्भान्तरे । धभान्तरितप्रदेशे । यः समुच्चये । नाडिकावून तलनं पूर्वोक्.षट्थङ्कवृतप्रदेशाभ्यां षङ्भान्तरिताभ्यां संलग्न कुर्यात् । चकारादुद्वृ आकाराधारवृत्तसंलग्ननाडिकावृतप्रदेशाभ्यामित्यर्थः । पाततः कान्तिपातस्थानात्प्राश्- रशिक्रमानुमार्गेण। त्रिभं विभागे त्रिराश्यन्तरितकान्तिवृतप्रदेशे सिद्धभागैः । चतुर्वि शशैः । उदग्याम्योत्तरबृत्ताकाराधारघूत्तस्थासन्ननाडिकावृतप्रदेशात् । आधारवृत्तप्रदेशेन संली कार्ये शान्तिपातस्थानादपरो राझ्यङ्कनविलोममार्गे त्रिभे विभागे त्रिभान्त तिक्रान्तिवृतप्रदेशे तैश्चतुर्विंशतैिः । आंधारवृत्प्रदेशे दक्षिणे आसन्ननाडिकावू- सप्रदेशात्संलां कार्यम् । यः समुच्चये । आधारभृत्यसंबन्धेन बन्धनं च चतुर्विंशांश- प्रत्यक्षदर्शनार्थम् । अन्यथाऽपि तन्निबन्धने न क्षतेिरिति ध्येयम् । अस्य तात्पर्यार्थः--निरक्षदेशं पूर्वापर्धूत्तेऽतदयागतस्तकालमारभ्य ब्रह्मादिभिररनुदिन मुखरभागे दक्षिणभागे वा गोघ्वशथथीरं तत्पूर्वापर्धृसस्थावुपथयेन दृष्टो यावच्चतु