पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलबन्धाधेिकारः। २०९ ८०-संपातं कृत्वा विशेषवृत्तं निंबन्धव्यमित्यतः क्षेपपाते त्विति बहुवचनसूचिताभिप्रायं स्फुटक्षेपभागकथनपुरःसरं स्रग्विण्या विशदयति-शीघ्रकर्णेनेति । ग्रहाणां भौमादीनां क्षेपभागा पहच्छायाधिकारे याः परमरकलास्ताः षष्टि भक्ता इत्यर्थः । त्रिज्यागुणतः शीघ्रकर्णेन भक्तः फलं स्फुटाः परमशरभागाः स्युः । चन्द्रस्य परमश्रभगः सार्धचत्वार एव । इघिकर्णाभावात् । अत्रोप पत्तिः । पठित परमशर। कण । भुगोलस्तु जिंज्यव्यासार्धकः । अतो भगोले क्रान्तिश्रवृत्तयों परमतान्तरज्ञानार्थं कर्णार्जने परमश्रास्तदा त्रिज्याग्रे का इत्य नुपातः समञ्जसः । चन्द्रस्य तु भगोले लक्षित इति स्थिर: । क्षेपवृत्तानीति । षण्णां चन्द्रादिग्रहाणां शवृत्तानि पृथक पृथङ् कुर्यात् । तथा च क्षेपपातेष्वि- त्यनेन चन्द्रादीनां घवृत्तानि राइयट्टकितानि शवृत्तानि । तेषु क्रमेण चन्द्र शरपात अझ्क्य । तत क्रान्तिवृते २ववपातचह्न तरषड्भान्तरे च स्वशरः खासं पातस्थाने घड्रमन्तरे स्थाने च निबद्धं स्वस्वफुटशभागै: क्रान्तिवृत्तादुतर- याभ्ये ग्रह पृष्टत्रिभान्तरे च नियम । एवमेकस्मिन् निवृत्ते षट्शवृत्तानि स्वस्व- पातचिह्नस्वस्व२फ़टश फुटकरभगवशतो भन्नानि भवन्ति । नन् भगोलस्थक्रान्तिवृते शरवृत्तानां निबन्धनं नोचितः । शरवृत्तस्य ग्रहमाग्दैन भगोलायः कक्षामर्गेण तन्निबन्धनस्योचितत्वादित्यत आह--स्वस्ववृत इति । इन्दुपूर्वद्यश्चन्द्राश्च प्रहाः स्वंस्वंशरवृत्ते भगोलस्था भ्रमन्ति । स्वपूर्वक्ष्या गच्छन्ति । तथा च ग्रथा सूर्य स्धकक्षयां भ्रमत्यं( न )पि तत्र नक्षत्रव्यञ्जकराशीनामभावा:सूर्यवृत्तानुकल्पितभगोल स्थान्तिवृते नक्षत्राश्रितगलान्तर्गतत्वेन रशीनां सस्वसत्र सूर्यगतिः समसूत्रतया कल्प्यते । तथैव चन्द्रादीनां भगोलार्धचथानेऽपि तत्र राशीनामभवत्समसूत्रेण भोळे एव गतिनक्षत्राद्यधिष्ठानज्ञानार्थं रवृत्तानि कतप्यन्त इति युक्तमेव भगोले शर- धृतबन्धनं लाघवं च । प्रहगलनपेक्षणदिति भावः । १५ ॥ इदानीं कान्तिं विक्षेपं चऽऽह नाइकमण्डलात् तेिर्गजपमः कान्तिवृणबाधिः क्रान्तिवृन्ताच्छरः । क्षेपवूत्शवधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः ॥ १६ ॥ नेिते धृत य फुटग्रहस्थानं तस्य नाडीवृत्तातथुगन्तरं स क्रान्तिः । अथ विमण्डट च यद् ग्रहस्थानं तस्य क्रान्तिवृश्चतिर्यगतरं स विक्षपः । अथ