पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ गोलाध्यायं विमण्डस्थप्रहस्य नाडीवृसाधनियंगन्तरं सा स्फुटा न्तिः ॥ १६ ॥ इदानीं कान्तिपातमाह विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् । तद्भगणः सौरोक्त व्यस्त अयुतत्रयं कल्पे ॥ १७ ॥ अयनचलनं यदुक्तं मुळाचैः स एवायम् । तत्पक्षे तद्गणाः कल्पे गोङ्गबृनन्दगचन्द्रः १९९६६९ ॥ १८॥ - * तत्संजातं पातं क्षिप्त्वा खेदेऽपमः साध्यः । क्रान्तिवशाच्चरमुदयाश्चरदललझगमे ततः क्षेष्यः॥ १९ ।। कन्यर्थं पातः क्रान्तिपातः। पातो नाम संqतः। कयोः । विषुवन् तिवलययोः । नहि तयोर्मेषादावेव संपात:। किंतु तस्यापि चलनमास्ति । येऽ, यनचनभागाः प्रसिद्धस्त एव विलोमगस्य कान्तिमतस्य भागाः । मेवादेः पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्तं विषुववृत्तं लग्नमथर्थः । नहि कान्तिपातो. मास्तीति वक्तुं शक्यते । प्रत्यक्षेण तस्योपळग्धत्वात् । उपयब्धिपकरमश्रे वक्ष्यंति तत्कथं बल गुहादिभिर्नपुणैरपि नोक्त इति चेत् । तदा स्वल्पत्वातैनपटधः । इदानीं बहुत्वात् सांप्रतिकैरुपटब्धः । अत एव तस्य गतिरस्तीत्यवगन्तव्यम् । यद्येवमनुषब्धोऽपि सैौरसिद्धान्तस्वाद्गमप्रमाण्येन भगणपरिध्याद्विकट्टी तैनैकः। सत्यम् । अत्र गणितस्कन्ध उपपत्तिमानेवाऽऽगमः प्रमाणम् । त;ि मन्दध्यप(तभगणा आगमप्रमण्येनैव कथं तैरुक्त इति न च वक्तव्यम् । यते अहाण मन्फलाभावथनानि प्रत्यक्षेणैवोपलभ्यन्ते। तान्येव मन्दोच्चस्थानानेि । यान्येव विक्षेपाभावस्थानानि तान्येव पातस्थानानि । किंतु तेषां गतिरस्ति नास्ति वेति संदिग्धम् । तत्र मन्दोच्चापागतानां गतिरस्ति । चन्द्रमन्दोच्चपातवदित्यनुमानेः सिद्धा । स च कियती तदुच्यते । यैर्भगळूरुडब्धिस्थानानि तानि गणितेनाऽऽ गच्छन्ति तद्गणसंभव वार्षिकी दैनंदिनी व गतिज्ञेया । नन्वेवं यद्यन्यैर भगणैस्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामाण्यम् । तत्यम् afई सांपतिकोपल Gध्यनुसारिणी काउंषि गतिरङ्गीकर्तव्या । यदा पुनर्महत कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एषोत्परस्यन्ते । ते तदुपराध्यनुसारिणीं गतिमुर रीछरय शास्त्राणि करिष्यन्ति। अत एवायं गणितस्कन्धो महामातिमद्भिर्युतः समनाद्यन्तेऽपि काले विलयं