पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ११ व्या ९६ ॥ टु । । ने . याति । अतोऽस्य कान्तिपातस्य भगणाः कसेऽयुतत्रयं तावत् सूर्यसिद्धान्लोकाः । तथा मुन्नाराचैर्युदयनचनमुक्तं स एवायं क्रान्तिपातः । ते गोङ्गबृनन्दगोचन्द्र १९९६६९ | उत्पद्यन्ते । अथ च ये वा ते . वा भगणा। भवन्तु । यदा येंऽश निपुणैरुपटभ्यन्ते तदा स एव शान्तिपtत इत्यर्थः । ते विलोमगं कान्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या ॥१७१८॥१९॥ भ०डी०-अथ प्रसङ्गात्रान्तिरयोः स्वरूपं स्रग्विण्याऽऽह-नाडिकोति । अत्र भगोले नाढिकामण्डळप्रदेशात् । तिर्थं दक्षिणोशरमन्तरमपमः क्रान्तिः । ननु द्वितीयावधेरज्ञानादन्तरज्ञानं कथमित्याह---कान्तिवृत्तावधीरिति । नाडिकद्युत्प्र- &शैकदेश क्रान्तिवृतथस्पष्टग्रहचिह्नयोरन्तरं ध्रुवप्रोतवृक्षस्थं कान्तिरित्यर्थः । शसध- रूपमाह--क्रान्तिवृत्तादिति । qष्टप्रहस्थानसंबन्धिन्तिवृत्तप्रदेशात्रियैग्याम्योत्तरमन्तरं ६ः । अत्र द्वितीयावधिमाह--क्षेपवृत्तावधिरिति । शेषवृलस्थस्पष्टग्रहस्थानं यान्तिडू तथस्पष्टग्रहस्थानयोरन्तरं क्रान्टिवुश्याम्योत्रररूपं इदम्बप्रोतवृत्तस्थं शर इत्यर्थः । अथ प्रसङ्गस्पष्टमरान्तिस्वरूपमाह--एवमिति । नाडिकावूरुप्रदेशैकदेशग्रहबिम्बाश्रय शरचुरप्रवेशैकदेशयन्तरे । एवं तिर्यग्ध्रुवप्रोतवृत्तस्थे स्फुटोऽपभः स्पष्ट क्रान्तिः । महस्य विशेषवृत्ते स्थित्वात् । एतेन क्रान्तिसंस्कारयोग्यशरोऽपि ध्रुवाभिमुखत्वेनोक्त इति ध्येयम् ॥ १६ ॥ अथोपोद्वातसंगत्या क्रान्तिपातस्वरूपमुपगीत्याऽऽह-विषुवदिति । विषुवदन्तिवृत्तयों प्रागुक्तःयः संपातः संयोगश्रितभगोलप्रदेशविशेषः । कान्ति विषुववृत्तसंपात इत्यत्र मध्याक्षरलोपाक्रन्तिपातः । पद्धतौ चक्रपातार्धहानेश्चक्रई. हानिवत् । यदा क्रान्त्यर्थं पातः संपातः शान्तिपातः । विषुवद्वृत्ताद्यम्योत्तरान्तरस्य क्रान्तिरुपसंपातत एवऽऽरम्भात् । ननु भगोलेऽस्य स्वतश्चलनाभवत्संपातस्यापि तस्वाश्रान्ति पातः प्रतपमिति पूर्वोक्तमयुक्तम् । ग्रहवक्रान्तिपातस्वरूपाभावात् । अन्यथ तद् गझनय ग्रहभगणवद्भि:णमनकथनापत्तेरित्यत आह--तद्गणा इति । ऋान्ति पातभगणाः सौरोक्तः सूर्यसिद्धान्तोक्तः । व्यस्तः पश्चिमगत्था द्वादशराशिभोगप रिवर्तसंख्यात्मकः। कल्पे ब्रह्मदिनेऽयुतत्रयं त्रिंशत्सहस्रम् । तथा च ग्रहवत्संपात स्यापि पठनसंभवादन्यथा तदुक्तभगणव्याघात इति क्रान्तिपातः प्रतीपमित्युक्तं संग स्छ त इति प्रभावः । ननु भगोले रेस्खत्मकक्रान्तिविषुवद्वृत्तसंपातयोरेकत्र संस्थि- रत्वात्सच्चलनं वधितम् । । अथ भगोलचलनेनेव तचलनम् । तथा हि-कदम्बद्वयस्यै- अनुरोधे भगोलः स्वशक्षा कदाचित्पूर्वतश्चलति । तेन तद्रले निक्षिपूर्वोपरगोलानुकारे