पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ गलध्य(ये-- भ८टी-0: वि. तं विषुववृत्तं तदनुकरं न भवत्यतस्तदनुक रेिण तादृशतद्वृत्तमङ्वयं विषु ववृत्ताख्यं तत एतद्वृत्त क्रान्तिवृत्तसंपातात्पूर्वविषुववृत्तक्रान्तिवृत्रसंपातवलनं प्रत्यक्षम् । न च क्रान्तिपातः प्रतीपमिःयुक्त्यनुपपया गोलचलनं पश्चादिति वाच्यम् । पौष्णान्ते भग्णः स्मृत इयुक्रस्या रेवत्यश्रयीभूत क्रान्तिवृत्त प्रदेशाङ्गणिताग्तग्रहभगानामगतरवा- भक्रान्त्यादिसनर्थ क्रान्तिपातय हेयरवोपपल्या वक्ष्यमाणयोजनोक्त्यनुपपत्तेः । न च प्रतीपानुपपत्तिः। पूर्वविषुवद्वृत्रचरान्तिवृत्तसंपाता:चलित ट्रेवत्यार्थानाद्भर्दितयितत्संपात चलनस्यथासिद्धस्य प्रतपद्येन सिद्धः अत एव प्रहादिभगवद्गणोपपत्ती रेव त्यधिष्ठानाद्युतेति चेन्न । विषुववृतकरुपनेन तत्संपातस्य तत्रैवोपश्चळनासंभवात् । एकस्य लनेन तदतरस्य भगणकल्पनमन्याय्यम् । कपितसंपातनामनेकत्वाद्भ- णकल्पनानुपपत्तेश्च । न च विषुववृत्चत्ररन्तवृत्तानुरोधन प्रवहवायुगलं वृतद्वयं कल्पनीयम् . । तत्र तसंपातान्मेषादयों द्वादशरार्शिविभारितत्क्रान्तिवृसे स्थिरा भवनमतवसन्ति । तन्मधुदितः स्वऽ क्त्या नक्षत्रगलः क्रान्तिवृत्तानुमार्गेण पूवेतश्व लित इति भगोलस्थक्रान्तिवृत्सदिषुवद्वृत्तसंपातचलनतत्समसूत्रेण भगणोपपत्तिः सस्था । प्रदहंव। युमेषः दिसमसूत्रस्थभगोलस्थक्रान्तिवृत्तप्रदेशे य रेवतीस्थानात्पश्चिमत्वेन प्रहभग णवदनर्गम प्रतीपोक्तिः । अत एव क्रान्तिपरतयोजनेन ग्रहण प्रवहवायुमंष• दितः सिद्धिरिति वाच्यम् । राशीनां नक्षत्रानुरोधेन कल्पनद्गले तत्स्थित्या वस्तुभूतराशिकरुपनस्य न्याय्यत्वात् । अन्यत्र स्थिरैतद्विलक्षणराशिकरुपने मनाभा बत् । च भगोलचलनं क्रान्तवृत्तानुरुद्धं ध्रुवयोस्तत्संलग्नयोः स्थिरत्वादनुप- पन्नम् । अन्यथा भुवयोलनप्रवहवायुभ्रमणापक्ष: । प्रतिवर्षमक्षांशादिवैलक्षण्याय- विश्व के विषुवद्वृत्तानुरोधेन भगीलचलने तु भगणानुपपत्तिः । भगण्भनस्य क्रान्तिवत्ताश्रयत्वादित चेत् । अत्र वदन्ति । भगोल एव मेघमदिराशयः । तद्भोगेनैव सर्वेषां भगभग । तत्राऽऽकाशरूपभर्नाले क्रान्तिवृत्तविषुववृत्य- यथुः वैनगङ्करादीश्छया ‘क्रान्तिवलं रयशक्या रवमार्गेण चलितम् । त्रिषुब इवृते तु स्वशक्त्याऽचलम् । तथा च संपते पूर्वक्रान्तिवृत्ते रेवतीयोगताराश्च E.झ. १ दिश्र न विदस्वसदव त ग्रहराइयादिभोगः संभवति । अथ यदा कान्ति- वृत्तप्रदेशान्तरमागतं पूर्वं क्रान्तिवृतप्रदेशे रवयाश्रयस्ततश्चलत इति रेवतीस्थानात्सं. qति स्ति इति प्रतीत्या क्रान्तिवृत्तस्य पूर्व लनक्रान्तिपातः पश्चिमत इति तद्र मणा व्यस्त इति नानुपपत्तिरिति । तच्चिन्त्यम् । क्रान्तिवृत्तचलनेन रेवतीचल- नेऽपि क्रान्ति वचनधिष्ठितस सशरनक्षत्राणां संबन्धाभावाच्चलनाभावाथ्धवक स्थिरत्वानु पपत्त रेवती तरथा अवैधत्वात् । नहि तदनुरोधेन तेषामपि तथा चलनम् ।