पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलबन्धाधिकरः। ३१३ म०ी-येन तत्स्थि ध्रुवकाषेपात्तः । मानाभावात् । गौरवाच्च । किंच आकाशगोले भूत हृदयस्य ध्रुवाभ्यां संबन्धाभावात् तदनुगतभ्रमणासंभवः । अन्यथा ध्रुवयोर्यर्थ- त्वापत्तेरिति मूर्तगोलकल्पनं तत्र रेखरूपवृत्तं संपातचलनं क्रान्तिवृत्तानुरुद्वससंभव्ये वति । नव्यास्तु-अनेकमूर्त्तवृत्तकल्पनापेक्षया नक्षत्रश्रयो गोल एक एव लाघवा करुप्यते । तत्र यद्यपिं संपातचलनमनुपपन्नं तथाऽपि सर्वेषां नक्षत्राणां चेतनत्वाद्- इवत्पूर्वचलनं स्वशक्त्या संभवति । तेन । संपातस्थ विपरीतगतिभानं रेवर्याः सञ्जशश्चदवध्यनुगमद्युक्तम् । अत्र गमनं सर्वेषां तुल्यम् । एतेन ग्रह यथा स्वशक्त्या गच्छन्ति तथा नक्षत्राण्यपि कुतों ’ न गच्छतीत्याशङ्का निरस्ता । भानां चक्रे प्रापरिलम्बते । इति ” सूर्यसिद्धान्ताद्युक्तेत्याहुः । तन्न । । पौष्णान्ते भगणः स्मृत इत्युक्तेर्बहाणां रेवतीसंयोगानन्तरं पुना रेवतसंयोगवाधिभगणभोगकाले चक्राषिकसंभेगसंभवएर्णचक्रभगाभावापतेः } वस्तुतस्तु भगोलो " मूर्त एकस्तत्र दक्षिणोरौ भुवै लक रूप स्थिरों भगोलान्तर्गतरेखावृत्तरूपक्रान्तिवृत्तानुकारं मूर्त । वृत्रम् । प्रतिप्रदेशं मूर्तसूक्ष्मइलाकाभिर्घनैकदेशरूपाभिर्दक्षिणोत्तराभिराम्रोतस्वस्वगतन- क्षत्राभिप्रोतं क्रान्तिवृत्तं तथा भगोहश्रमेणानवरतं प्रमितं भवति । तत्र गोलस्त संपातसक्तक्रान्तिवृतप्रदेशेऽधोनेम्यां रेवतीतारा प्रोताऽस्ति स्वस्वस्थाने. पूष्यामधे प्रतं नतु नक्षत्राणि भगोले प्रोतानि । नक्षत्रयुक्तक्रान्तिवृत्तस्य भूगोल संसक्तत्वाद्गोलत्वम् । न चैवं भगोलकल्पनं व्यर्थमिति वाच्यम् । धुवा संस्पृष्टमूर्तक्रान्तिवृत्तस्य स्वाकारेणावस्थानार्थं धुवाधारभुगोलस्याऽऽधारत्वकल्पनात् । नक्ष त्रवधूवकलाप्रोतक्रान्तिवृत्तकल्पने तु तस्य स्वशक्त्या पुनश्चलनासंभवात् । तदेतदुक्तं सदान्त भचक्रं ध्रुवयोर्चद्धमाक्षितं प्रवहानिले । पर्यंत्यजनं तन्नद्ध ग्रहकक्ष यथाक्रमम् ॥ इति । तत्क्रन्तिवृत्तमीश्वरेच्छया पूर्वेतः स्वकारेण चालितम् । तच्चलनादपि भोलोऽतिगुरुत्वाद्दृढसंयोगाभावाच्च क्रान्तिवृत्तानुरुद्र न चलितः । किंतु ध्रुवशक्त्या स्थिर एव । ततो रेवतीस्थानाद्गलसंघातः पश्चादेवेति बरान्तिपातः प्रतीपमित्यादि न किंचिद्विरुद्धमिति तत्त्वम् । स्यादेतत् । त्रिंशत्कृत्वो युगे भानां च प्रश्नपरिलभ्यते । तसृणाङ्कदिनैर्भक्तायुगणादवाप्यते । तद्दोस्त्रिधनाद्दशाप्तांशा विज्ञेया अयनाभिधा ।