पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ १४ गोलाध्याये ०८०- इति सूर्यसिद्धान्तवचनादयमर्थः । क्रान्तिवृत्तं स्वकारेण सप्तविशति- भागपर्यन्तं पश्चिमतो भगोले क्रमेण चलति । ततस्तस्यरमेण परावर्य स्वस्थाने भवतीत्येवूमेः परिवर्ता भण्णः । ननु ग्रहवद्द्वादशराश्यामचक्रभोशदणः । एतादृशभगणा महायुगे त्रिंशत्कृत्वरित्रंशद्वारं विंशतिः षट्शत६००मितः । तेन अल्पे सहस्रगुणिता एते भगणा: घइलक्षां सिद्धः । नायुतत्रयम् । । न च विंश- इयं कृतिरित्यनेन त्रिंशत्कृतय इत्यपेक्षितम् । तथा पाठं छन्दोभङ्गः । अतस्तत्र त्रिंशत्कृत्वा इति पाठः । त्रिंशद्वारं प्रा|कूपरयोः क्रान्तिवृतं युगेऽवलम्बते । युगे। त्रिंशन्भितास्तद्गणा ( इत्यर्थः । भगणभोगोऽपि ग्रहवच्चक्रभ्रमरूपः वनष्टत्वात् । अन्यथाकपने मानाभावाच्च ) तथा च त्रिंशद्युगभगणाः सहस्रगुणिताः कल्पे तब्रगणः । अच्युतत्रयं जात इति वाच्यम् । युगे षट्शत६००कुत्धो हि भस्थनं प्रविलम्बत इत्येतदेकं प्राचलनं युगे तानि च भट्शतमिति सोमप्रदासिद्धान्ताभ्यां विरोधापतेः । इतरार्षग्रन्थेऽपि त्रिंशद्रगणानुक्तेश्च । हिंघ तादृशैकपरिवर्तभगणकल्पनाद्द्वादश राशयोऽपि कल्पितास्ततस्तद्गणादुक्तरीत्याऽयनम् हभोगं भगणायमानीय भगणस्य गतपरिवर्तरूपतया त्यागादवशिष्टं राश्यायं वर्तमा नपरिवतन्तगतम् । तत्रापरचलनारम्भादेव भगणारम्भात्पइभान्तर्गतस्वे कान्तिवृतं पश्चिमतोऽनन्तर्गतत्वे पूर्वतस्तत्राप्यनुलोमगमनं पश्चिमतघ्रिभान्सर्गतानन्तर्गतत्वमेण । तद्वजो वर्तमानक्रान्तिवृत्तप्रदेशयोर्मधाचें—संशयोरन्तरकल्पनानुरोधाद्भयात्मकम् । तस्य वस्तुभूतसप्तविंशत्यन्तर्गतभागरूपत्वेन ज्ञानार्थं नवद्यंशं सप्तविंशत्यंशास्तदा आयन प्रहभुजांशैः के इत्यनुपाते गुणहरौ नवभिरपवत्यै अयनांशास्तङ्गजांशाखिनः सन्तो दशङ्कत इति सिद्धः शाकल्योक्त्याऽयनांशरूपः क्रान्तिपातः । न प्रहृषद्गणानीतोऽ- यनग्रहः क्रान्तिपातः । न चात्रायनमहः क्रान्तिपात इत्युक्तं नेति वाच्यम् । सूर्य सिद्धान्तोक्तद्वितीयश्लोकधेनुक्त्या । तदुक्तेरेवे समर्थनात् । तथा च सूर्यसिद्धान्तम तमव(सनवडू)ध्यैव स्वग्रथ उपन्यस्तं यकिंचिदेतत । व्यस्ता अयुतत्रयं कृरूपे अग्रशर्माणां बहव उपसंहरन्ति । अत्र केचित् । कस्प इत्यस्य करुपविंशांशे लक्षण । तेन सूर्यसिद्धान्तक्ताथनग्रहतुल्प . एव तत्प्रमाणेन सिध्यति । यदा । अयुतेत्यत्र नियुतेति पाठस्तेन नियुतशब्दस्य लक्षसंख्यावाचकवृद्ध्यस्तः पश्चिमा भगण लक्षत्रयम् । क्रान्तिवृत्तस्य पूर्वगमनातान्तिपातस्य रेक(वती)तः पश्चिमत्वात् । एततुल्याः प्राग्भागे भगणः क्रान्तिवृत्रस्य पश्चिमगमने स्थितत्वात् । एवं लक्षण *