पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलबन्धाधिंकरः । २ ५ मe८०-ऊरुपे. भगणाः परस्परव्यवहितः । नतु स्वतन्त्रव्यस्ता इत्यस्यं पूर्व संमघाने वैयद द्वितीयमिदं समाधानं युक्तम् । अयनग्रहात् क्रान्तिंपातसाधनं सूर्यसिद्धान्तोक्त रीत्या कार्यमिति यत्रर्हितीतिस्थतत्संजातपातं सिन्क्षिष्ये)त्यनेन सूचितम् । अन्यथा समित्यस्थं व्यर्थत्वापत्तेः । पूर्वापरायनांशंयोर्धनणत्वाङ्गीकारायोगे युतिः स्यादित्या- दिबीजोक्तरीत्या क्षिप्त्वेति संकलनं युक्तमिति समुद्धरन्ति तच्चिन्यम् । पश्चिम भगणानां प्रोक्तसूर्यसिद्धान्तोक्तरीत्या पेइलक्षमितंवाहक्षत्रेयमितत्वासिद्धेः पूर्वपश्चिमक्र न्तिधृतगतिभ्यां भगणसिध्या तेषां पश्चिमपूर्वत्वासंभवाच्च । वस्तुतस्तु तद्गणाः सौरोक्ताः । सौरे सूर्यसिद्धान्ते । त्रिंशत्कृत्वो युगे इत्याद्यर्थेनोक्ताः । अनेनैव च तदानयनं सूर्यसिद्धान्ते तसृणदूदिनैर्भक्तदित्यादिनाऽयनाभिधा इत्यन्तेन ग्रन्थेनोक्तं मियर्षेि सूचितम् । न तु सौरोक्ता इत्यस्यायें समन्वयः । व्यस्त अयुतत्रये कल्पे इत्यन्तिमच्चरणस्तु मतान्तरम् । नं सूर्यसिद्धान्ताभिमतार्थनिरूपकः । संवाभा- वान्मानाभावाच्च । आचार्याणामस्मिन्मत आर्षवरुन्द्धेऽपि पक्षपातो ग्रहगमनानुगतभ चतुरगमनकल्पनात् । कदाचिद्ग्रहवत्कदाचिद्ग्रहविपरीततद्भमने सप्तविंशतिभागपर्यन्तं युक्त्यभावाननुगमनञ्च तं किंच यया ग्रहाणां शरंपtताः पश्चिमाभिमुखः संस्च रन्ति तथा क्रान्तिपतोऽपि पातत्वेन संचरतीति कल्पनं लाघवायुक्तमन्यथा शर - पाता' अपि क्रान्सिषांतगमनानुकारिणः स्युः । न चाश्लेषार्धाद्दक्षिणमयीमुत्तरं रवेधै निष्ठयम् । आसीत्कदाचिदेवं येनोक्तं पूर्वशास्त्रेषु, इतिवराहवचनानुपपचिः । अय नयोः कूर्कमर्करायोः सयनत्वेनाभिमते पुनर्वस्वन्तिम चरणाद्देवद्वितीयचरणांचे नियंतं प्रयैः । निंरयनरेवेन तूरुरोत्ररमयनांशानामधिकत्वात्तन्न्यूनकरणेन पूर्वपूर्वनक्षत्रसं भवाच्च । सौरमंते तु पूर्वायनांशंसद्भावे तदसिद्धेरपि 'पश्चिमायनशनां स-द्रावे तत्संभवादत एवैदान पूर्वीयेनशनं सस्व(द्यदा पूर्व पश्चिमायनशां विंशतिर्कला धिकृत्रयोविंशतिमिताः स्थितास्तदा तत्संभवादासीदित्युक्तमिति वाच्यम् । एतन्म तेऽपि चत्वारिंशत्कलाधिकषडंशाधिकैकादशराशिमितायनग्रहे तत्संभवत् । ‘एतद्ग णोपपजिंस्तु स्पष्टधिकारख्याख्यानिरूपितायनांशशनप्रकारेण प्रतिवर्ष तदंतिर्नवर्विकला उपलब्धास्सदनुपातेन कल्पेऽयुतघीयमुपपन्नमिति । एतद्वाक्यं य न खप्रखभ्रामयः कल्ये क्रान्तिपातविपर्ययाः । व्यस्ता अंधूकविलिप्तया गतेः प्रत्यक्षदर्शनादितीति तस्व । ननु मूलकृतगेलवासनभामध्य एतदर्थस्य-अतोऽथ कान्तिपाप्तस्य भगण व्यस्ताः कल्पे अयुतत्रयं तावत्सूर्यसिद्धान्तोक इति फकिंझया स्वाभिप्रायविवरणात्कथं भव दुक्तं तत्सर्वं ग्रन्थकारविरूढं संनतमिति चेन्न । सूर्यसिद्धान्तोक्तेनेतस्य प्रत्यक्षमसंघ