पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ३ १ गोलाध्यायै म० टी०अपि । हि-त्रयमित्यन्तं परमतम् । -फर्शिकाया मूलवदधीत तथा सूर्यसिद्धान्त तास्तु तावत्प्रथमं परमतेभ्यः सुतरां मुख्या । यदा अयुतत्रयं भगण । इiतं यस्त। शरुवुशुशुचराय इति वराहोक्तरीत्या विविंशतिस्तथा अस्ताः क्षिप्तः । हता इति यावत् । लक्ष षष्टं भगणाः सूर्यसिद्धान्तोक्ता इति मूलभाष्ययोरेकं व्याख्यानम् । अयुतत्रयमित्यत्र वकारस्य संयुक्ताक्षरत्वात्षड्यक्तिप्रतीत्या एकादिषष्ठस्थाने षट्संख्या माऽतो लक्ष्षट्कमिति व्याख्यानं तु मन्दम् । षडक्षरतात्पर्येणायुतत्रयमित्यस्य ग्रहणे नियामकभावात् । व्यस्ता इत्यस्यानुपपत्तेश्च ॥ १७ ॥ ननु कान्तिवृत्तस्य चलनात्संपातस्थकन्तिवृत्तप्रदेशचलनेऽपि संपातस्य चलनाभावा- कथं क्रान्तिपातभगणा एते उक्ताः सूर्यसिद्धान्तादिवचनेभ्य एषां भचक्रभगणसंरव्यात्व इब्रह्मगुप्तड नुक्तेश्चेत्यतः पूर्वग्रन्थसंमत्या कान्तिपातग्रहमुद्रीत्या समर्थयति-अयनेति । मुञ्जालायैराचारैः । यदुत्तरतो याम्यदिशं याम्यातस्तदनु सौम्यदिग्भागम् । परिसरतां गननसद चलनं किंचिद्भवेदपमे । विषुववपक्रममण्डलसंपाते प्राचि मेषादिः। पश्चातुलादिरनयोरपक्रमसंभवः प्रोक्तः स राशित्रयन्तरेऽस्माककदरनुक्रमान्मृगाद्विश्व । तत्र च परमा क्रान्तिर्जनभगमिताऽथ तत्रैव । निर्दिष्टोऽयनसंधिश्चलनं तत्रैव संभ. वतीत्यनेनायनचलनं कल्पादौ संपाते रेवतीतराया ब्रह्म निवेशितमन्मथा- दिस्तस्मस्त्रिंशन्तरं ककुदिर्मकरादिः प्राङ्परयोस्तयोरुत्तरदक्षिणगमनपूर्तेः परमक्रान्ति संभवदपमसंधिः एक यनसमाहितदितरायनारम्भात् । अथ कालान्तरे कई व सूर्यस्य परम क्रन्यदई नादयनसं ध्यभवत्पूर्वस्थान एव परमक्रान्तिदर्शनादयनसंधिः . प्रत्यक्ष इति । तेनायनस्य परमगमनस्य संधिरूपस्य चलनं स्थानान्तरें संभवत्यल उक्तमङ्गीकृतम् । स:-अयनचलनात्मवः । एवकाररभिननिरासः । अयनक्रान्ति- पातो विना न्तिपातचलनमयनस्यासंभवांस्क्रन्तिपातेऽपि तत्झरणादयथनचलनझ• न्तिपातयोरभेदापूर्वचार्यसंमतत्वेनोक्तो न मत्कतिपत इति भावः । ब्रसगुतेन स्त्र सशकाळे तदनुपलमध्या नोक्त इति ध्येयम । ननूक्तयुतेच(५)व तस्यायनांशस्व सिद्धवपि तज्ज्ञानप्रकारेण प्रतिवर्ष नवविलागमनादर्शनात्कथमयुतत्रयं तद्गणही मतान्तर इयत्स्तन्निरासार्थं मुञ्जलाद्यीकृततद्गणन् प्रत्यक्षोपलब्धिप्रतिवर्षगमन वत्तत्प्रमाणाना(न्या)ह-- तत्पक्षे इति । मुञ्जालादिमते तद्गणाः क्रान्तिपातभगणr ध्यस्ताः करुपे ब्रह्मदिने । एकत्रिंशंदधिकशतत्रयोनं लक्षद्वयम् । तद0ः कस्ये युगैरसरसगेहून्चन्द्रमिता इति, तद्वचनादुक्तः । एतदनुरोधेन प्रतिवर्ष तद्धतिः , एकोनषष्टिकळांस्तदवयवश्चतुःपञ्चदवयवो ऽयम् । तदवयव एकत्रिंशतदवयवोऽपि