पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलघधाधिकारः । २४७ मेंeीe-द्वादशेति प्रत्यक्षसंत्रासन्मम् । ५९ ॥ ५४ ॥ २ । ३१ । १२ ।। अत एवऽऽचयैः करणकुतूहल एतद्गणेभ्यस्तकालेऽयनग्रहं भगणाद्यमेनमा-९११८९ । । १० । ५४ । ३५ । २३ । ५५ । ४१ । ४८ । नय भगणानां प्रयोजनाभावस्यागाद्राशेश्च शून्यतया स्यागार्थशार्दिकस्य स्वरुपान्तरेंणैकादशांशनि- द्वीकृत्य प्रतिवर्ष तद्रतिकलां धाङ्गीकृत्य अयनांशः करणादेर्लिता/युक्ता भवा इत्ययनांशसाधनं निबद्धम् । यत्तु सूर्यसिद्धान्तावयनांशाः सप्तविंशतिपरमास्तथा मुञ्जालापैः प्रत्यक्षोपलब्ध्या किंचित्करोनत्रिंशद्गाः २६। ५७ । १ । १८ । परमायनांशा अङ्गीकृताः । तेन सूर्यसिद्धान्तोक्तभगणानीतायनग्रहभुजभागः एभिर् ग्रा, नवतिंभक्तास्तत्र गुणहरौ गुणपवर्तनेन हरस्थाने ३ । २ । १७५४ तथा च तद्रजभागा हरभक्त अयनांशस्तत्र तैभुजाद्यकरणसंकरौलाघवेन सूर्यसिल तता भगणाः पॅलझे हरभक्ता लघुभूता भगण उत्सरिमिताः १९९६६९ स्वपक्षी सिंद्धः कृता इत्याकूतमत्र मन्दमातिकल्पितुम् । तदसत् । पूर्वप्रकारेणायनांशानां तदन्तर्ग तत्वसिद्ध्या भवदाकूतेन तदसिंद्धः। अन्यग्रहवद्राश्यादिफलत्वेनावगमात् । न चेष्टपतिः । भघकास्पिततत्स्वरूपव्याघातात् । लघ्वार्थभट्टेन चतुर्विंशत्यंशतपस्वकल्पनया सूर्यसिद्धान्तो क्तभगणरीत्या भगणामसिहटमुधा ५७८१५९ अयनग्रहणेत्युक्तम् । पाराशर्यमते मुद्यसिनधा ५८१७०९ अयनाख्यस्येत्युक्तम् । पराशरसिद्धतेऽपि गोत्रापट्या ५८१७०२ स्तत्रायन १० अगस्य चेति । तदाचार्येरयनग्रहःक्रान्तिज्याश्वपकॅन्द्रवदनर्णं स्यात् । अयन लभा इति तदुक्ततदायनस्यासंगतत्वदर्शनादुपेक्षितम् । झ|न्यंशोपचयापचयवत्तच्चलने प्रमाणाभावात्सर्वमध्यग्रहसधारण्येन फ्रामिझबुद्धिर्दासगमनसंजातसूर्यसिद्धान्तानयनरीत्थ- धगतप्रकारेण तद्वजांशश्चतुर्गुणितास्तिथ्या भक्ता इत्यनेन तदानयनस्य युक्तत्वात् । पराशरसिद्धान्ते तु-अयमग्रहदोर्याऽथ साझेनिसिद्धांश २४ । १५ जीवथा १४१० । ४० संगुणा त्रिभमौव्य ३४। ३८ हा विज्ञेयेत्ययनज(ज्य)का ॥ १ ॥ तत्कूर्मुकं चलांशाः स्युग्रीहस्वर्ण स्वगोलयोः । तत्संस्कृतात्खगदरान्तिलकालविसा धनमित्युक्ते तद्बहुविरोधंदाचौंसपेक्षितम् । आर्यभेदेनोपेक्षितवच्च । तत्र स्फुट- - यनखेंदेज्यजिनश २४ ज्या १३९७ हतोद्धता । त्रिभज्या ज्यचक्रान्तिमौर्वी स्यात्तद्धनुः क्रान्तिरामदिक । इति वरान्तेः सर्वसंमतत्वेनोक्तेश्च । यज्ञ मुलमते चतुर्विंशत्ययनांशाः परमा इति केषांचिदुक्तं तत्तन्मतानवधारणादित्यलम् ॥ १८ ॥ ननु पौष्ण(न्ते भगणः मृत इत्युक्षंहभोगमां रैवतीस्थानाघधित्वेन कुनिस्संपातः