पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ गोलाध्याये म०डी०-विलोमगमनरूपायनांशानां ग्रहभोगज्ञाने प्रयोजनाभाववन्निरूपणं व्यर्थम् । नहि यवनमतवत्संपातादत्र ग्रहभोगः, येन रेवत्यवधित्वेन ज्ञानार्थमयनांशवियोजनमावड्य कमतस्तन्निरूपणं सुस्थम् । ग्रहस्य शराभवें राश्यादिभोगभावे रेवतीतारासंयोग दर्शनादित्यत उद्भीत्याऽऽह-तसंजातमिति।। तसंजातं मुअलायुक्तभगणेभ्योऽहर्गणभुपातेन अहमद नीतं भगणादिभोगं भग णपंगमेन राश्यादिभोगात्मकं पातम् । रन्तिपतमयभचलनरूपं ग्रहे क्षिप्य संयोज्य । सौरमते तु--भगणानीतयनगृहादुक्तरीत्याऽयनांशरूपं क्रान्तिपातं प्रापञ्चिमश्चलनक्रमा- द्धनर्णे तुलादिमेषविषयान्तर्गतायनगृहवशाद्धनर्ण वा । योगे युतिः स्यादित्यदिवजो- तरीत्य धनरूपे ग्रहे संयोज्येत्यर्थः । तथा च समसिद्धान्ते युगे षट्शतकृत्वो हि भचक्रं प्राग्विलम्बते । तरुणो भूदिनैर्भक्तो घुगणोऽयनखेचरः । तच्छुद्धचक्रदर्लिनयनांशकाः । संस्कार्यो मेघजूकादौ केन्द्रे स्वर्ण प्रहे किल ॥ इति । • • अपमः क्रान्तिः साध्या । तथा च तेषां ग्रहभोंने प्रयोजकस्वभवेऽपि नाढिकामण्डलात्तिर्यगत्रपम इत्युक्तात्कान्तिसाधनार्थं ग्रहभेगस्य संपातावधित्वेनपेक्षित वाङ्गणितगतभेगेऽयनांशदानमावश्यकमतस्तन्निरूपणं न व्यर्थमिति भावः । प्रसङ्गाच्चर लग्नयोरानयनार्थं प्रहेऽयनांशदानं संकरणमाह-- क्रान्तिवशादिति । ततः कारणात् । घरदललमगमें चार्धलमयेरानयननिमित्तं ततो ग्रहे क्रान्तिपातः पूर्वं क्षेप्यः । कुत इत्यतः कारणमाह--कान्तिवशादिति । चरमुदयाः क्रान्तिवशtत् । स्चरकालो राइयुदया- सवश्च क्रान्तिज्यात उत्पद्यन्ते । अतः’ क्रमेण तदनयभार्थं तद्दानं ग्रहे । अक्ष प्रेभासंगुणिताऽपमयेत्यादिना चरानयनस्य अनन्युपजीव(व्यत्वात । अत्र चरदलल मागमे इति क्रमोक्तिस्तु लग्ने स्वदेशराश्युदयसंबन्धेन चोपजीव्यत्वसूचनार्थम् । एतेन गणितविशेषे ग्रहस्यायमांशसंस्कारो न तु स्फुटत्वसिद्ध्यर्थमित्युक्तम् । मनु टत्वार्थं ग्रह या।यनांशसंस्कारः अब्दाः खखर्तुभिर्भाज्यातदोन्निघ्ना दशाहतः। अयनांशा पहे युक्ता इति लघुवसिष्ठसिद्धान्तोक्तेः । संस्कार्यो मेषकादौ केन्द्र स्वर्ण ग्रहे किलेति सोमसिद्धान्तोक्तेश्च । नतु पदार्थविशेषसाधनार्थम् । रेवतीतरास्था नान्मेघादिद्वादशराशीनामभावेन गणितागतग्रहस्य तदबधित्वाभावात् । मेघावौ देव- भागस्थो देवानां यति दर्शनम् । असुराणां तुलादौ तु सूर्यस्तद्भागसंचरः । वेत्रा .सु . विधुवति क्षितिजस्थं दिवाकरम् पश्यन्त्यन्योन्यमेतेषां वामसध्ये दिमक्षये । । मेषतुर्वितः सूर्यस्त्रीनराशीनुदगुत्तरम् । संचरन्प्रगहर्मध्यं रयेन्मेवासिनाम् ।