पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः २१९ मeीe-कर्कादीन्संचरंस्तद्वदः पश्चार्धमव सः । तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम् । अतो दिनक्षये तेषामन्योन्यं हि विपर्ययात्। । अहोरात्रप्रमाणं च भानोर्भगणपूर पात्र । दिनक्षपार्धमेतेषामथनान्ते विषर्ययात् । मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽ धिक। देवांशे च क्षोहनिर्विपरीतं तथाऽऽसुरे । तुलादौ युनिशोद्भमें क्षयवृद्धी तयो सभे । धनुर्युगस्थः सविता देवभागे न दृश्यते । तथा चाऽऽसुरभागे तु मिथुने कर्कटे स्थितः । धनुर्मुगालिकुम्भेषु संस्थितोऽह्न न दृश्यते । देवभागेऽसुराणां तु वृषधे भचतुखयें । मेरौ मेषादिचार्वे देवाः पश्यन्ति भास्करम । सकृदेवोवितं सइदसुराश्च तुळदिगम् । भूमण्डलात्पञ्चदशे भागे दैवे तथाऽऽसुरे । उपरिष्टादृष्टज- थर्कः सौम्ययभ्यायने स्थितः । तदन्तरालयोश्छ।था याम्योदक्संभवस्यपि । मेरो- रभिमुखं याति परस्परविभागयोः ! स्वैः स्वैरपक्रमैस्तिस्र मेघदीममपक्रमात् । कक्षाः प्रकल्पयेताश्च कर्कादीनां विपर्ययात । तद्वत्विम्नस्तुलादीनां मृगादीनां विलोमतः । तुल षडशीथनां षडशीतिमुखं क्रमात् । तच्चतुष्टयमेवं स्याद् द्विस्वभावेषु राशिषु । षडविंशे धनुष भारों द्वाविंशेऽनिमिषस्य च । मिथुनाष्टादशे भागे कन्यायस्तु अतु- र्दश । भचक्रनाभं विqवद्वद्वितीयं समसूत्रम् । अनयद्वितयं चैव चतस्रः प्रथितस्तु ताः । तदन्तरेषु . संक्रान्तिद्वितौं द्वितीयं पुनः । नैरन्तर्याच संक्रान्तीयं विष्णु- पवीत्रयम् । भभर्मकसंमेतः quसा उतरायणम् । ककदेस्तु तथैव स्यात्व- एम(स/ दक्षिणायनम् द्विशशिमाथा तवसतोऽपि शिशिरादयः । मेषादयो दाब शैत मासस्तैरेव पसरः । इति सूर्यसिद्धान्तादिवचनार्थपर्यालोचनेन मेषादिराशनिों संपातवैव सिद्धेः । कुत्राप्यापग्ररथे परिशीनां रेवतीतशस्थानावधित्वानुक्तेश्च । अत एवऽsग्रन्थे लग्नेऽयनशष्यस्तसंस्कारो मूकः संगच्छते । न चयनांशानां क्रान्ति पातस्थात्सत्संस्करण स्फुटुमभ्यु” स्वशरपातसंस्कारेण स्फुटत्वाभ्युपगमापतिरिति वाच्यम् । |त|म सr १२।ये वैलक्षण्य(स्तन्तिपातस्वानङ्गीकारात् । न च देवतीलRथनमेषदिगशथः पणान्ते भगणः स्मृत इत्युक्तेरिति वाच्यम् । संपातादिसdविंशतिभानां यान्तिदूरेऽश्विन्यादिनक्षत्रप्रासिद्धेस्तदनुरोधेन भुवतीविभागान्ते संपरतरूपे भगपूर्तिरित्यर्थात् । न तु रेवतीयोगतारस्थाने भगणपूतिरित्यर्थः । अन्तपदवैयध्यत् । अंथ तपाईं ऋान्तिवृते संपातस्थानाद्भवत्यधिष्ठितान्प्रेषदिश दशरशयः । ततः केम्तिट्टस्थ चलने संपातस्थानान्मेषदिशशयः पूर्वशशिप्रवे. भिक्षाः इति प्रतिक्षणं मथनमुमन्नियतैक विषयवैराशिकानुगतगणितागतप्रहस्य संपत (पर्धित्यनुqपसिः । न चे मयि नियतेविषयत्वादेव गणितागता अह्नः