पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ भोलाध्याये अ०ीe-कल्पादिस्थमेषादिप्रदेशद्रवस्याधिष्ठानादागता अपीदानींतनसंपातमेषाञ्चनधित्वेन शनार्थमयमांश संस्कृता इति वाच्यम् । अननुगतशशिकरुपनस्य न्याय्यत्वादिति चेझ । भगोलातिरिक्त क्रान्तिवृतनभ्युपगमेने भगोले संपातादेव रेख। रूपक्रान्तिवृत्ते मेषादिद्व- दशराशिकल्पनस्यानुगमात् । अतिरिक्तक्रान्तिवृत्तानभ्युपगमेन भवदपेक्षया कल्पनाला घवाच्च । अयनांशोत्पत्तिस्तु तुरुयनक्षत्रगमनेन पूर्व नव्यमते प्रतिपादितैव । एतेन रेवत्यवधिभगण।ङ्गीकारे चक्राधिकभोगे दूषणमस्मिन्मतेनेति ध्येयम् , । अथ संप तोदिमेषादिाशिभोगो न भगणभोगे नियतैकविषयशाणिलाघतग्रहभोगस्य संपाताबाधित्वेना- सिद्धरयनांशसंस्कारो व्यर्थः । नहि गणितागतग्रहा रेघश्यन्तासिध्यन्ति । येन संस्कारः । रेवतीतारस्थानानियमादिति चेन्न । संपातावधित्वेऽपि विनाऽयनांशसंस्कारं प्रहस्५६- भोगानुपपसेः । यथाऽहणानीतस्य ग्रहस्य फलसंस्कारेण स्पष्टत्वसिद्धिः । न च फलयोः फलभङ्ग्यपपत्तिसिद्धत्ववदयनांशानां तथपषयभावात्कथं तत्संस्करणमुचितम् । नहि प्रहस्य मन्दशनिफलानां तुल्यत्व प्रसिद्ध्याऽयनांशानां तुल्यफलवमौचित्याच्चेति वाच्यम् । अयनांशानां स्फुटमिदयान्तर्गतफलत्वोपपस्यसंभवेऽपि मध्यमक्रियान्तर्गततया तत्सं- स्काराभ्युपगमात् । स्वार्कनतभागानां दिसाम्येतरमन्यथा । दिग्भेदेऽपक्रमः शेषस्तस्थ या त्रिज्यया इंता । परम|पक्रमज्याप्ता चायं मेषदिगो रविः । कर्कादौ प्रोध चक्रधनुलादौ भार्धसंयुतात् । मृगदौ प्रोच भगणान्मध्याह्नेऽर्कः स्फुटो भवेत् । तन्मन्दमसउँदोमं फलं मध्थो दिवाकरः ॥ इति सूर्यसिद्धान्ते सायनमध्यातेः । अन्यथऽहर्गणसाधितार्कतुल्यमध्यमस्यानयने यस्ता/यनांशसंस्कारकथनापत्तेः । अथा हर्गणनीतग्रहस्य त्रैराशिकावगतत्वेन मध्यमय शुद्धत्वतसंस्कारानुपपत्तिः । देशान्त- २चरभुजान्तरफ़लभ समथचलनफलत्वात्। नहि देशन्तरादिफलव्यतिरेकेण यथा प्रहास्तत्तद्दे[शे] तत्काले संभवन्तीत्युक्तं तंथाऽयनis संस्कारान्(रोऽन्य)थानुपपरया भग णमां सान्तरत्व-[कल्पकदेशे कालें वोक्तो येन तत्संस्करणं समुचितम् । तुल्य- फलवानुपपया भगणानां सान्तरत्वकल्पनेन तदनुपातसिङ्ग्रहस्य सान्तरत्वमतस्तदन्त रफःस्थ न तुल्ययैकरीत्या सर्वग्रहेषु संस्कार इति वाच्यम् । तद्दोस्त्रिना देश- alश विीय अंयनभिधा इत्यनेनः सप्तविंशत्यंशान्तर्गततयऽयनफलस्यानुपपत्तेः । धन”कतरस्य समुचितंवेन घनत्वानुपपत्तेति चेन्न । बीजादिवत्सकलग्रहाण दशांशतवर्षेः परमं सप्तविंशत्यंशाः क्रमेणान्तरदृष्टमुणम् । ततस्तद्धैः क्रमांपचयेनान्न राभावः ततस्तद्धैः क्रमोपचयेन सप्तविंशत्यंशा धनम् । ततः क्रमापचयेन तब- । भैस्तद्भावः । इति सू( ष )व्यब्दादिसप्ततिततश्वः शेषं गतं हराच्छुद्धभोग्यं तयोरल्पं