पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलबन्धाधिकारः |

  1. & ३

१०डी०-तभोग्यवशङ्कणधनम् । तदपि गतं धत्रिंशच्छतभोग्यम् । तयोरल्पं त्रिंशद्दणध मलाघवक्रियालाघवञ्च । किं चैतत्संस्कृतप्रग्रहस्योक्नक्षत्रध्रुबसमस्वे नक्षत्रग्रहयुत्यदर्शना- नक्षत्रभुवका अध्येतरफलेन संस्कार्यास्तत्सभग्रहे तद्युतिदर्शनदतो नक्षत्राणां स्थिरस्त्वा तसंकारानुपपत्तिरिति तद्वीपस्यौं नक्षत्रगमनमेतदुक्तमिति । न चास्मिन्कृतयुग स्यान्ते सर्वे मध्यगता ग्रहाः । विन। तु पातभन्दच्चन्मेधादौ तुल्यतामितां इति भवन्मतेऽनपपत्तिः । तथा हि--सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी । स्वचतुष्टयमाद्यनिश्चरन्भनिशाकरा इत्यध्दानांसौरयुगवर्षाणां चञ्चाधिकशतायुतापं तनन महानथनार्थं भगणानां नवाधिकष्टादशशतं गुणः, चत्वारो हरः । तत्र सूर्या दिशन्यन्तभगणानां चतुर्भिर्निरंप्रभजनाडुणपातेन भगणा एवोपपना राश्या- विस्थाने शून्थमतोऽमन्मते तदुपपक्षम् । अयनांशयोजनेऽयनांशुतुल्य एव अहः स्यात मेधादिति वाच्यम् । तत्रायनशभगणपूतीयनांशाभवत् । तथा चायनसं- इतनहूणामेव स्पष्टत्वे सिद्धे सञ्चरुसंहिताजातकादिव्यवहारस्तेभ्य एव युक्तः । न तब संस्तेभ्यः । एवं च चैत्रादयो मासस्तत्संजातं पतमित्याद्युक्त्या चायनसंस्कृत व्यवहारं निरस्य निर्मुलः प्रवर्तितः । तन्मूलिकाः सारण्योऽपि तथैवेत्येकः पूर्वपक्षः । सिद्धान्तंस्तु--संपातादिसप्तविंशतीिविभाशभकनक्षत्राणमिश्विन्यादिभिः संबन्धाभावात्क- थमश्विन्यादिसंज्ञा समुक्षिता रेवतीतारास्थानात्सप्तविंशतिप्रदेश[ ना ]मुक्तस्वरूपाश्विन्या दिनक्षत्रैः शरसंबन्धेन संबन्धादश्विन्यादिकमनक्षत्रसंज्ञा समुचिता । अन्यथा तेषां यत्किंचित्संज्ञपत्तेः । सैषाश्विप्रथमानवचैत्ररणाश्वस्थिता राशय इत्युक्त्या मेषावि राशीनां व्रतरास्थानभूताश्विन्यादित एव प्रसिद्धिः । एषां केवलभगोलाङ्गीकारे नक्षत्रगमनेन वतीतशस्थनानिशमदननुगमदनुगमार्थं भगोलातिरिक्तं झ|न्ति से हन्यत । केवलभगोलाङ्गीकारस्य नक्षत्रगमनाश्रवणेनायुक्तत्वाच्च । न च शन चक्रमिति सूर्यसिद्धान्तादेर्नक्षत्रगमनं प्रसिद्धमिति वाच्यम् । सत्पश्चाच्चलि चक्रमुपचारोऽयमित्यपि । पश्चिमाञ्चक्रमप्राप्ते प्राञ्चकं चलितं हि तत् । प्रज्ञ चक्रे वलितं चेति नान्देवोपचर्यते । प्रागंश्चक्रमप्राप्ते प्राचक्र चलितं भवेदिति । अझसिद्धान्तवचनैनमाचक्रभित्यस्य शान्तिवृनार्थत्वात् । सर्वनक्षत्रगमनापेक्षया एकच ऋशभनझपनस्य लघुत्वाच्च । न च । प्रकृचलनं चक्रस्यैवेति मनुते तु यौ । थलांशसंस्कृतस्तेषां ग्रह एव स्फुटग्रहः । अनभ्युपगमादेतस्योपचारैश्चरेदिति । अह्न सिन्तवचनादतरिक्त क्रान्ति वृसत्र. रुपने संपातादिराश्यनुगमनक्षत्रसंबन्धयोरभावेऽर्थनां ३.सं.¥गे अहस्फुटत्वर्थमिति बाथम । तसंस्क्रुतदग्रहात्क्रान्तिच्छायाचरदळाविक मिति