पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३ १ गोलाध्यायै भ०डी०-सूर्यसिद्धान्तक्ते बलसिद्धान्तोक्तस्य स्फुटग्रहोऽयनांश संस्कृतः । तत्रैव न्या- विसाघनार्थं ग्रहः । एतस्यानङ्गीकार उपचारैरग्रयनांशैः क्रान्त्यादिकं चरेत् । न संधदेत् । यद्दिनि( मी )यनिरयनग्रहतुल्यसायनग्रहो यद्दिने तद्दिने तत्काम्यादिकं भवेदित्यर्थः । अत एव ब्रह्मसिद्धान्ते तद्यचा( या )में दोज्य बिज्याकान्तिजीच चेत्सताइकगुणैदन्वः । स्वापक्रान्तिरुदग्याभ्या चक्रपूर्वापरार्धयोरित्युक्तम् । लघुव- सिठसोमसिद्धान्तेऽपि कान्त्यानयनप्रसङ्गादयनसंस्कार उक्तः । चिसु कर्कादिस्था इत्यादिलक्षणैः प्राक्प्रत्यश्चलनं ग्रहस्य यो मनुते ज्ञानाति तस्य यः फुढग्रहे नाम दक्षिणोपगमनेनपलक्षितः कर्कमकरादिस्थः सायनों ग्रहः स चलांशसंस्कृत एव न वास्तवः । तरय वातवरयानभ्युपगमाद्युपचारेश्वरेदिति । अयनांशान्तरे वास्तवस्थानं बोद्धव्यामित्यर्थः । यतोऽयनचलनस्य पूर्वमुपचारसंज्ञा विहिताऽस्ती याह: । न च सूर्यसिद्धान्ते आदिपदात्सर्वत्रायनसंस्कार इति वाच्यम् । आदिपद! संपातावधिङ्कगणितपदार्थानां संग्रहात् । अन्यथा तत्संस्कुतो ह इत्युक्त्या क्रान्ति छायाचरदलादिकमित्यस्य वैयर्थापत्तेः । अत एवायनांशसंस्कारस्तत्र तत्र कुतः कार्य इत्यपेक्षायां-स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये । इत्युपपत्तिबोधकं तदश एघोहभं । अन्यथा समदिनरात्रिरूपविषुवे चाधुत्पत्यपत्तेः । न च ब्रह्मसिद्ध- न्तेऽयनशसंस्कारस्थलानामनुक्तेः सूर्यसिद्धान्तोक्तादिपदात्तदनुरोधेन सर्वग्रह इति वाच्यम् । तचक्रन्तिकक्षतो राशीनां क्षितिजात्स्वकात् । उदयास्तमथावेव स्वकायै नान्यथा यतः । नानयनवेलायां संस्कारोऽत्रायनस्य तु । इष्टः स्थानं न्तिकक्षातो यदन्यत[ त्रे ] वापि सः । क्रान्तिकालांशलानां तथा विषुवयो ईयोः । स्फुटा अस्ताँश लम्बनात्परा ज्येति रोमशश्च । अथ प्रत्यक्षोपलम्भादेव निरयनं न तु वचनात्सिध्यति । रेवतीतारास्थानावधिकमेषादीनामधेनुक्तेंतोऽयनां- आदानं सर्वत्रेति योतनार्थं कानिचित्स्थलान्युक्तामीति चेन्न । अष्टौ विशतिरर्धन गजाग्निव्यधंसेषवः । वितर्काः सत्रिभणाद्रिरसास्व्यकाश्च षट्शतम् । नवांश नवसूर्याश्ववेदे न्द्राः शरबाणभूः । यष्टिः खद्युतिगतिर्विश्वांश्विनस्तथा । वेदाकृतिगंडक्झ्हस्ता धुब्धि(इ चित्) हस्ता नृगर्थहळू । रवोत्कृतिस्त्र्यंशहीनाश्वरसहस्तरेखहस्तिदृक् । गोविनः खदन्त: षड्दन्ताः शैलगुणमथः । मेषयइत्यादिमध्यांशाः षडंशोनाः खषण्डुणा इति बझभि- न्तादौ नक्षत्रध्रुवझणां रेवतीयेगतारासन्नप्रदेशाय(व)धिमेषादिशशिसंबन्धेनोक्तेः। अत एव पौष्णस्य रेवतीताराया अन्तोऽध्यवसिते भृत्यै स्वरूपे निश्चयेऽन्तिके, इत्यमिधनादन्ते निकटस्थाने भगणपूर्तिरित्यर्थात्पौष्णान्ते भगणः स्मृत इत्युक्तम् । न तु पौष्णे । न च