पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ गोलाध्याये . म० टी०-अथ प्रसङ्गाद्देवपितृप्रजापतीनां मध्याधिकारोक्ताहोरात्राणि द्रुतविलम्बितेन रूढयति--भवतीति । युनिवासिनां देवानाम् च सुरद्विषां दैत्यानां च । च: :समुच्चये । तेन देवदैत्य योग्निर्थः । द्युमणिवर्षमितं सौरवर्षप्रमाणं द्युनिशमहोरात्रं ॐि भवति कस्माद्धेतो- र्भवति । यथाऽस्मद्देशे घटिंघटीमितमहोरात्रं तथा तयोः सौरवर्षमितमहोरात्रं धुरात्रं च देवासुराण तदेवेति मध्याविकारे कया युक्त्योक्तं कथं च घटिंघटीमितेनो क्तम् । एवं पिष पितृविषये । तेषामित्यर्थः । चान्द्रमा।समितं तथऽहोरात्रम् । एतच्च पैत्रं धुरात्रमित्यनेनोक्तं किं कुतो हेतो । द्रुहिणस्य ब्रह्मणो युगसहस्रयुगं कल्पद्वयप्रमाणमहोरात्रं स्याद्युगानां सहनं दिनं वैधसं सोऽपि कल्पो धुरात्रं तु कल्पद्वयमत्यनेन कथमुक्तं कारणाभावात् ॥ ६ ॥ अथ राश्युद्यभेदपक्षमाह भवलयस्य कलाकलाः समाः किमसमैः समलैः खलु राशयः। समुपयान्युदयं किमु गोलाब न विषयेष्वखिलेष्वपि ते समाः ॥ ७ ॥ स्पष्टम् ॥ ७ ॥ म० टी०–अथैकस्य राशेर्महती ज्यका येत्याद्युकनिरक्षोदयश्च वेशोदयांश्च हुतविलम्बितेन स्खण्डयति-~-भवलयश्यते । राशय मेषादयोऽसमैः समपैतुल्यकाळेन खलु निश्चयेनोदयं समुपयान्ति । के कुतो मेषादिराशीनां सर्वेषामुदयकाल समः कथं नोक्ताः, विसदृशाः कथ- मानीताः । उदयकाला इत्यनु(यु)पलक्षणम् । अस्तकालः कथं न समा इत्यपि ध्येयम् । ननु राशिमानानामतुल्यत्वेनैव तवुदयास्तकलावतुल्याविति युक्तमेवेत्यतो राशिविशेष णमाह--समः इति । तुल्यप्रमाणास्त्रिंशद्भागात्मकाः सर्वे राशयः प्रत्येकम् । नहि मेषाद्वृषो वृषभान्मिथुमो भागैरधिको ग्रेनोदयास्तकालाः परस्परं न्यूनाधिकाः संभवन्ति । मेघख्यशिद्रामां यावुद्यास्तकालौ तावेव् वृषाख्यत्रिंशद्भागानां नेति कथमसंगतं स्पष्टाधिकार उक्तमिति भावः । समत्वे . मानाभाव इत्यत आह-भवलयस्येति । रातिसंबान्धिवृत्तस्य द्वादशांशरूपा राशयः । किल निश्चयेऽनति[ रि ]क्तसमा एवं आध्या - इयर्थः । तथा च नाक्षत्रषष्टिघटीभिर्भचकपरिवर्तनाद्द्वादशांशः पश्च घटमितो राश्युदयास्तकाली युक्तियुक्तो न वतुल्य इति भावः । ननु भचक्रप्र- देशविशेषस्य समयेऽपि तथा शक्तिरस्तीत्यत आह--किम्विति । हे गोलवित् ।