पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ गणाध्ययं म० टी०-छ|यागणितागतयोर्भान्वोर्विवरे चलांशकास्ते . वा छायाकफाणिताको हानिः पूर्वेऽ न्यथा पश्चात् । खचराश्चलन्ति तस्मात्पूर्वं युक्तताश्च पश्चिमे हीनाः । तस्माद पच्छायाचरदलनाड्यादिकं सध्यमिति वृद्धे वसिष्ठसिद्धान्ते । खेचराश्चलन्तीत्यननाय मांशानां ग्रहगतित्वप्रतिपादनमित्युक्तं निरस्तम् । तत्र पूर्वमयनांशान ग्रहगतित्व- भावप्रतिपादनं विना तद्ग्रहगमनमिति सिद्धान्तस्याप्रसक्तोक्तत्वापत्या तस्मादयनांशभा गेभ्यो ग्रहा अग्रे चलन्ति । पूर्वानीतग्रहराइयादिभोगस्तत्स्थानस्क्रान्तिवृत्तं इत्यय वि(र्थाद)त एवाग्रे पूर्वं युक्ता इत्याद्युक्तं संगच्छते । अन्यथा तस्मादपमच्छायाचरः वलेत्यादिभागस्य व्यर्थत्वापत्तेः । स्पष्टाधिकारे तदानयनं च क्रान्तिप्रसङ्गादन्यथा तत्र विनाऽयनांशसंस्कृतमहाकान्तिसाधनापत्तेः । तदुत्क्रान्तिसाधनस्थलेऽयनांशसं. स्कारानुक् । निरुपाधितत्संस्कारेऽभिमते मथ्यमाधिकार एव तदृवत्यापत्तेरिति दिक । अपि च । -चलांशसंस्कृतकेंन्दोंस्तदसंस्कृतयोस्तु वा । विभिनैकायनगयोर्चेत भार्ये तु मण्डले के क्रन्दयोस्तौल्ये क्रमात्पातो वेधूतश्च सुदारुणः । इति शाकल्योक्त्याऽऽव- रुयकायनांशसंस्कारस्थलेऽपि निरयनपक्षो विकल्पेनोक्तः । अत एव सूर्यसिद्धान्ते । एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा । तद्युतौ मण्डले क्रान्योस्तुल्यत्वे वै ताभिध । विपरीतायमगतौ चन्द्रार्का कान्तिलिप्तिकाः । समस्तदा यतीपातो भगः- णधं तयोर्युताविति । तदसंस्कारपूर्वकं प्रथममुक्व-~भास्करेन्दोर्भचकृन्तनं ऋधव धिसंस्थयोः । दृतुल्यसाधितशादियुक्तयोः स्ववपक्रमविति तत्संस्कारेणोक्तमने इति न क्षेपकम् । अतोऽन्यत्र निरयनसिद्धिः सुतरामिति । न चैवं लग्नानयनेऽयनां शध्यस्त संस्कारः कथमार्धामनेगमे )नोक्त इति वाच्यम् । चरसंस्कृतलभज्येति बलसिद्ध तक्त्या-तत्संस्कृताङ्गन(द्विध)क्रान्ति चैनमप्युन्नतिः स्फुटा । हरिजं कालभागश्च लगायततु साधयेदिति सोमसिद्धान्ते तत्संस्कृताह्नादित्यर्थतात्पर्याद्यनेऽयनांशध्यस्त संस्कारस्य व्याज(ऊि)तत्वात् । अन्यथाऽयनांशसंस्काराभिमतलग्नेऽयनांशसंस्कारोक्तिर संगत । गोळयुक्तिविरोधात् । एवं चलसंस्क्रुत सूर्योनेि च्छायाकं चाधिके क्रमात् । प्रापश्चन्मध्यरेखातो देशः स्वीयस्तदन्तरमिति ब्रह्मवचनेन निरयनसूर्यस्यैव सूर्यवं प्रतीयते । अन्यथा सूर्यस्य तत्संहृतवसिघ्या चरुसंस्कृतेत्यस्यानुक्तत्वापत्तेः । सूर्य सिद्धान्तेऽपि प्राक्चकं चलिते हीनछयात्करणागते इत्यत्र निरयन एवोक्तः । अत एव तन्मन्दमसकृद्रुमं फलं . मध्यो दिवाकर इयत्रायनशष्यस्ससंस्कारार्थः सिकः। नहि मध्यमाधिकारे तद्युक्तं येन सायनत्वमनिवार्यं तन्मान्वेत्यञ्चयनांशभावविषये अचलमित्यन्ये । एतेनव लक्ष्यनश्यतसंस्कारः सिद्धः । किंच सूर्यसिद्धान्ते