पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः। २२५ म७८०-समानयनेऽयमांशसंस्कारानुक्तनिर्दथनाघेकत्सधनमतो ल[ ने ] म्यस्ता यनांशसंस्कारे मोक्तः । अद्यापि साधनाकथनांशगळल्केवलार्कल्सथोर्न साम्ये तथाऽपि स्वरूपान्सराद्धाङ्गीकारः स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वादिति । एतेन भ स्कराचार्येरेव लऽयनांश हीनाः ता ! न पूर्वीरित्थणेि परास्तम् । तदक्कालसायन रवेरुदयोऽगिमांशैर्गुण्यः खरामहृतमिgधषुपलेभ्यः । संशोध्य चाग्निमतन्यू (नूः ) खगुण अशेषलग्नं स्वशुद्धहृतमूनमर्थोऽयमांज़ेरियनेन भास्कराचार्येभ्यः प्राचीनेन भास्वतीरे ण शतानन्देनयमांशहीनलग्नस्थतेः । साथमांशश्चेर्भाग्यं रात्रौ षड्राझिसंयुतात् । भुक्तं सायनललेन कालः स्यात्सान्तरेद्धये । इत्यनेन किंचित्कलियुगे जाते ब्रह्म ते त्रिविम इति तदुत्था तदीनन त्रिविभ्रमेण तथालनस्योक्तश्च । अयन- लवास्तसंस्झतरवैययभचरापलझानि । सायनभाने तुळाजपूर्वस्थे । अयनांशसंस्कृत इने गोलादुिस्थं ऽिनार्थ(२)में ये सः । तन्हलवरयनसुसंस्कृतमूर्तेर्हक्काणभीर्थळाः । अयनसुसंस्कृतभानोर्भाग्यं तद्विललभु चेत्याद्युक्त्याऽर्थभेदेनापि तथोक्तेश्च । वर हमिहिरेणापि । आलार्धाद्दक्षिणभुञ्जरमञ्जनं चैवेनिष्ट। शुभ । नूनं कदाचिदासोनो तं पूर्वास्त्रेषु । सांप्रतमथनं सवितुः कर्कटुकाधं मृगदितश्चान्यत् । इत्युक्तं निरयनाभिप्रायेण । ऋणायनांशतदभावाभ्यामुक्तोपपत्तेः । अयनांशसंस्काराभभते कर्क मकारयोरयनप्रवृते सांप्रतमित्यस्य वैयर्थापत्तेः । अत एव सौम्ययाम्यायने यतस्व क्षेत्रं तञ्जयनाभिधमिति ब्रह्मसिद्धान्तस्तं युक्तम् । न च सौरवर्षान्तेऽथनाशभावः संभवाईयनकाले तेषामघश्यं संभवस्कीटकथं भूगदितश्चान्यदिति कथमुक्तमिति वासयम् । स्वल्पान्तरात् । अन्यथा-अब्दः खस्रीभिर्भयास्तदोस्घ्माि दशादृताः। अय मांशा इति लघुधसिङोत्तमयन यासंगता(स्या)पत्तेः । तस्माद्देवस्यासन्नस्थानावधिक एव मेधाशयस्तद्भागेनैव ग्रहणां भगणभग इतिं गणितागत ग्रहास्तत्प्रमाणेनैष मिरयना जातकसंहिताफलदिव्यवहरार्थम् ? नतु संपातावधिका मेषादिरशथः । स्वरूपदर्शनात् । नहि तद्व्यञ्जकमाकाशे प्रसिद्धम् । येन तत्सिद्भिस्तद्राशिप्रवेशसै क्रान्तिस्तभ्य एव चत्रद्र मास अयनांशः संस्कृतार्कचन्द्राभ्यामेव नक्षत्रय ननु ततसंस्कृतभ्याम् । नहि। क्रान्त्यादपवथ नघनम्नपश्वङ्गसधेनीर्थमपि सूर्यचन्द्रयोस्तसंस्कारः केचिदूर्यग्रन्थ उक्तो येन साय नषङ्गधभर्नव/ । अर्कानिचन्द्रांलिप्तभ्यस्तथयः करणlनं च । ग्रहस्य भनि साउँदो ठूग: युभगभाजिता इति मसिद्धान्ताद्युक्तेः । ननु संक्रान्तिपुण्यकाल