पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याये मटी०षडशीतिमुखं वितनुषे तुलामेषे । विषुवं सूर्य दक्षिणभयनं सौम्यपूगे सौश्य इति गालवादिवचनात्कथं संगत । नहि समरात्रंदिवे काले विषुवद्विध्रुवं च तदित्यभिधनान्मेषतुलसंक्रान्तौ त्रिंशद्घटमितं दिनं कर्कमकरसंक्रान्तावयननि त्तिश्च भवति येन युक्ता संज्ञेति चेन्न । अयनांशभावकाले तद्राशों तत्सं . भवात्तत्संज्ञायाः समुचितत्वेनायनांशुसद्भावेऽपि तत्संज्ञोपचारात् । संक्रान्तिषु पुण्याति शयपुण्यकालकथनलाघवार्थं तत्संज्ञाया मुन्युक्तेश्च । अन्यथा यौगिकवेन तत्सं शासिद्धौ वचनवैयध्यपरैः । किंचब्रह्मसिद्धान्ते पातसाधनेऽस्य पक्षान्तरेणयन शसंस्कृतार्कचन्द्राभ्यामुक्तेः कान्त्यभाव सहचरितविषुववं सहजतः परमर्चन्तिसहचरित यनांशत्वं च सिद्धम् । अत एव स्यातदर्थक्रिविषुवे चलसंभवे ? इति ब्रह्मसिद्धान्तोक्त्या मेषतुलासं भ्रान्तौ विषुवत्वमन्यथा विषुवस्य तदूपत्वेन चलसंस्कृतीत्यस्य वैयथ्योपचेरिति । नन्वेवं चलसंस्कृततिग्मांशोः संक्रमो यः स संक्रमः । नान्योऽन्यत्र च तत्क्षेत्रं नैति तक्र- न्तिकक्षयेति वचनसन्निरास पूर्वकं संपाताद्द्वादशमेषादिराईिसंक्रान्तयः संक्रान्तिपुण्यका लोक्त्यनन्तरं कथं ब्रह्मसिद्धान्त उक्ताः। तेषां भवन्मते मेषादित्वाभावात् । नहि राशिप्रारम्भप्रवेशातिरिक्ता संक्रान्तिःसर्वदा तत्वापतेरिति चेन्न। यथां मन्दोच्चशीघ्रोच्च पातप्रणमन्यराशtथतत्वेऽपि न तदुत्पन्नमन्दफलशीघ्रफलगतिफलधनर्णतादिज्ञानाय केन्द्रादौ मेषतुलाकर्कभझरादिरादिसंज्ञा सूर्यसिद्धान्ताद्युक्ता । तथा संपातादिदशवि भागानां क्रान्तिदिादिज्ञानाय मेषादिराशीि संज्ञायां बाधकाभावात् । ग्रहमैत्र्यादिवद्र वान्मेघश्च हि प्रकीर्तिताः । वस्तुवृत्तेन मेघाद्य . ग्रहमैत्र्यादिकं नहीति ब्रह्मसिद्ध । । । न्तोक्नेश्च अत एव महापूर्वपक्षवचनानि संगच्छन्ते । न चैव तद्राशिसंक्रन्त्यः इकारः । कथमन्यथा केन्द्रादिसंबन्धेनानेकसंझन्स्थङ्गीकारापत्तेरिति वाच्यम् । संस्कृतायनभागार्कसंक्रान्तिस्त्वयनं किल । श्नानदानादिषु श्रेठं मध्यमस्थानसंक्रमः । संक्रान्तेः पुरतो भानुर्भस्या यावद्भिरंशकैः । धैरैयनसंक्रान्तिः प्राग्वसद्राशिसंक- मात् । यावद्भिरंशैः पुरतः संक्रान्तेर्भानुभक्तः च भानोरयनसंक्रान्तिः प्राग्वा तञ्जा- चिसं क्रमात् । अर्कबिम्बभराजिस्यं भचक्र चलतेऽयमात् । अतः स्यादेतदयनसु- वचनीचोचवभुर्मनेति सौममारदकश्यपवसिष्ठवचनैस्तत्संक्रान्तेयनसंक्रान्तिस्वेनाङ्गीकारात् । अ केवलसंक्रान्तितवेन । अत एव सूर्यो मेधायने प्रोद्यन्संघारसुदगुत्तरम् । पूरयेत्प्रागहर्मध्यं वेवानामुत्तमैस्त्रिभिः । याम्यायनायैस्त्रिगृद्देहःपश्चार्धमेव सः । तथा तुलाधैर्दैत्यानामपि सौम्यायनादिभिः । सुरासुराणामन्योन्यमहोरात्रं विपर्ययादिति ब्रह्मसिदान्तोक युक्तम् ।