पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः ३९५ मेंढीe-यावद्भिरंशैरथमच्युतिः स्यात्तद्भोग्यकालेन विदाकरस्य युतिर्भवेद्विष्णुष दिानां रहस्यमेतन्मुनिभिः प्रदिष्टमिति श्रीपतिभटोक्तेश्च । न च संक्रान्तिनिरास इति याच्यम् । ‘ न हि निन्द निन्दितुं प्रवृत्ताsपि तु विधेयं स्तोतुम् ’ इति न्याया*ि सस्य-पुष्करजलैरभिषेचनेनेत्यादिवदयनसंक्रान्तिप्राशस्त्यद्योतनात् । स्नानदानजपश्राद्ध तसमादिकर्मभिः । सुकृतं चलझान्तावक्षयं पुरुषोऽष्ठते । दिनरात्रिप्रमाणन निर्णयश्चलसं क्रमात् । ततः सकलकर्माणि पुण्योऽतश्चलसंक्रम इत्युक्ते । अथ संका- ततिग्मांशोः संक्रमो यः स संक्रभः । अजागलस्तन इव राशिसंक्रान्तिरुच्यते । । धुण्यदा "राशिसंक्रान्तिः केचिदाहुर्मनीषिणः । एतन्मम मतं न स्यान्न स्पृशेत्। न्तिकक्षय इति वृद्धवसिष्ठवचनाद्भवदभिमतसंक्रान्तिनिरासाङ्गिरास एवास्तु । लाषवा- वचनाच्चैकैवायनसंक्रान्तिः संक्रान्तिरस्त्वतिरिक्तसद्भावे वचनाभावादिति चेन्न । अय मांशैः संस्कृताञ्जन्मुख्यसंक्रान्तिरुच्यते । अमुख्या राशिसंक्रान्तिस्तुल्यः कालविधिस्तयोरिः युक्तेः । चलांशसंस्कृतार्कस्य मूर्ती संक्रान्तिरुच्यते । अमूर्ता राशिसंक्रान्तिस्तुल्यः काल विधिस्तयोरिति रोमशसिद्धान्तोक्तेः संक्रान्तिषु यथा कालस्तदीयेऽर्थंने तथेति जावा युक्तेश्चातिरिक्तराशिसंक्रान्तिसिद्धेः । किंच संक्रान्तिनिरासस्याऽऽद्यैव संक्रान्तेरार मॅक्तत्वं सुतरां सुप्रसिदं च । कथमन्यथाऽप्रसक्तनिषेधः संगच्छत इति । अपि च । अह्नमते एकैव संक्रान्तिस्तर्हि संक्रान्तिपुण्यलोक्यनन्तरं चलसंक्रन्ततिग्मांशो- रित्युक्तस्यानुपपत्तिः । तन्मते संक्रान्तेस्तङ्गपत्र्येनैव सिंधेरिति । केचित्त बलसं. स्कृततिग्मांशोः संक्रमो यः स संक्रमः । न किंत्वन्य एवायनसंक्रम इत्यर्थः । यत- सरक्षेत्रं तत्क्रान्तिकक्षया, अन्यत्र नैति । अयमंभिप्रायः--अयनांशैः क्रान्तिमण्डल लेन सह चलितः सराशिः क्रान्तिमण्डले पूर्वस्थानं त्यक्त्वाऽन्यत्र न गच्छती त्याहुः । ननु मेषतुलायनसूर्यस्य विषुवं विषुववृत्तसंबन्धाद्युज्यते । चन्द्रादिग्रहण तु पाताधिकारोक्तगोलसंधावेव तेषामयनस्थानेऽयननिवृस्यारम्भौ न किंतु पाताधिक रोक्तायनसंधाविति तुलामेषायने यान्ति ग्रहा यद्विषुवं च तदिति शाकल्योक्तं साधा . रणं कंथ संगतम् । शरान्तरितत्वेन ग्रहाणां तदा विषुवद्वनसंबन्धाभावद्महसमर ब्रिदिवत्वाभावाच्चेति चेन्न । शराभावविषयत्वादित्यलमप्रसक्तविचारपछाषितेने ॥ १९ ॥ इदानीं विक्षेपपातानाह एवं कान्तिविमण्डलसंपाताः क्षेपपाताः स्युः। चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः ॥ २० ॥ मन्दस्फुटो द्रप्रतिमण्डले हि ग्रहो भ्रमयत्र च तस्य पातः । पातेन युक्ताद्गणितागतेन मन्दस्फुटारखेचरतः शरोऽस्मात् ॥२१॥