पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ भोलाध्यायै • = पातेऽथव शक्षिफलं विलोमं कृत्वा स्फुधानेन युतच्छरोऽतः। चन्द्रस्य कक्षावलयं हेि पातः स्फुद्धिमध्यमपातयुक्त २ २॥ तथा . क्रान्तिवृत्तविमण्डलयोः संपातः क्षेपपातः। ते ग्रहे प्रक्षिप्य क्षेषः साध्यः। एतदुक्तं भवति । शान्तिपातः प्रसिद्धः। यथा तं ग्रहे प्रक्षिप्य क्रान्तिः साध्यत एवं विक्षेपातं ग्रहे प्रक्षिप्य क्षेषः साध्य इत्यर्थः । अथ विशेषणतो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारणमाह--मन्दफुट इति । यतः शीघप्रविमण्डले मन्द रेफुटगरण ग्रहो भ्रमति । तत्र च वृत्ते पातेऽतो गणितागतं पारतं मन्ट्रस्फुटे प्रक्षिप्य क्षपः साध्यते । शेष स्पष्टम् ॥२९॥२१॥२२॥ भ०डी०- अथोपोद्घातसंगत्या झारपातस्वरूपमुपगीत्याऽऽह--एवमिति । एवमुक्तरीत्या । यथा विषुवत्क्रान्तिवृत्तसंपातस्तथेत्यर्थः । क्रान्तिवृत्तविक्षेपवृकयोः संपाताश्चन्द्रादीनां ग्रहाणां शेषपाताः । क्षेपवृत्तस्य क्रान्तिवृत्ते संपात इत्यस्य मध्यक्षरलोपातू झषपाताः क्षेपार्थं पाता इति वा व्यस्ताः पश्चिमगतयो भवन्ति । क्रान्तिशत्रुजं स्वपश्चिमगत्याऽन्वहं चलतीति भावः । तत्प्रयोजनमाह सैषानयने इति । शवसाधननिमितम् । तुकारस्सदन्यनिरासार्थकैवकारपरः । ते शेरपाताः । स्वन्द्रादीनां योज्याः । तथ स्त्र विक्षेपवृत्ते संचरतां ग्रहाणां क्रान्ति वृचप्रदेशेन यद्याम्योत्तरमन्तरं स शरः । क्रान्तिद्युच्छरः क्षेपवृत्तावधिस्तिर्यगित्यु- क्तस्वात् । तस्य क्रान्तिवृक्षसंपाताभ्यमअस्मात्तत्तस्थानबधितः शरसाधमोपजी व्यप्रहभोगार्थं मेषाद्यवर्धिसिङ्ग्रहभविषभीतपातभंश योज्य इति भवः ॥ २० ॥ ननूक्तगलरीत्या यथा क्रान्तिपातसंस्कृतस्पष्टग्रहाक्रान्तिसाधनं तथा पात युक्तस्पष्टग्रहाच्छरसाधनमपि युक्तिसिद्धम् । तत्कथं छायाधिकारे भन्दरफुटाल्खेचरतः । स्वपातयुक्तादित्युक्ते संगच्छत इत्यतस्तदुत्तरमुपजातैरथाऽऽहं-मन्दुस्फुट इति । अहो मन्दस्फुटमिह वस्तुभूतः । द्रतिमण्डळे हिं थतो भ्रमति संच- त्यतस्स्थ ग्रहस्य पातः । शराभवस्थानवेन ज्ञातं मन्दस्पष्टस्थनं दिनान्तरसं दन्धि । अत्र शीश्नप्रतिवृत्ते भवति । चकार एवार्थं । तेन कक्षावृत्ते वस्तु- भूतग्रहभ्रमणाभावात्सदात्मकश्राभावस्थानस्यापि ऋक्षानृतेऽभाव इत्यर्थः । एतेन मन् प्रतिवृतेऽनुपातानीतपातोऽपि तत्राऽऽस्तामिति निरस्तम् । भौमादीनां मन्दप्रतिवसस्या बास्तत्रत्वेन कल्पना । नहि तदाऽऽकाशे भौमायस्तवतस्तथा संचरन्तीति केनाप्य क्रियते । शीघ्रफळानुपलम्भाषसेः । अत्र चेत्यस्य कर्णव्यासःधेनोत्पन्नझक्षाशरवृत्तयोः संपाते पात इत्यर्थेऽवधेयः । अस्मात्कारणाद्गणितागतेनाहर्गणानुपातेन मध्यप्रहवः