पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलबन्धाधिकारः | ३६९ भ०डी०-स्पातभगणेभ्य आनीतेनेत्यर्थः । पातेन भगणत्यागादश्यायात्मकपातभगेन युक्ता- मन्दस्फुटाग्रहाच्छरश्छायाधिकारे मन्दस्फुटात्खेचरत इत्यनेन सूचितं द्वितीयश्लोकेन युक्तियुक्तः साधित इत्यर्थः ॥ २१ ॥ ननु समकलग्रहपात समागमाङजर्णोऽथ निजेषु कलहृतः । निअचलश्रवणेन हतो भवेदयनमण्डलतः स्फुटसायक इति श्रीपतिना स्पष्टप्रहाच्छरसाधनं कथमुक्त मित्थतस्तदुसरं चन्द्रस्य विशेषं चोषजातिकयाऽऽह-पात इति । अतः शीघ्रप्रतिवृत्ते गणितगत सद्भावकल्पनेन शरसधनस्थ सपातमन्दस्फुटग्र हाङक्तेरिति हेतोः पाते शनिफलं स्वमहसंवन्धि नतु पातादानीतम् । विलोमं ग्रहे चद्धनं तदपाते अणं बैद्धनमित्यर्थः । कृत्वा संस्कृत्य । तेन तादृशेन पातेन स्फुटात्फलद्वयसंस्कृतमध्याग्रहाद्युक्तादुक्तरीत्य शरः . । अथवा प्रकान्तरेण । पूर्वतुल्य एव भवति । तथा च शम्रफलं व्यस्तं ग्रहे संस्कृतं चेन्मन्दस्पष्टस्तत्र पातों योज्य इति पात एव शीनें फलं व्यस्तं हुत्वा । तद्युतः स्पष्टग्रहः कुतः । उभयथाऽविशेषसघातमन्दस्पष्टः सिद्धो भवत्यतः स्पष्टपातादमात्स्यग्रहयुताच्छरः औपतिना सम्यगुक्तः । अत एव स्पष्टपातज्ञमनार्थं मृदूलफलमुपन्ये तत्प्रतीपं विंध्याकुछ शीिसुतपते भैक्ष्यमन्यं परेषाम् । स्फुटतरनिपातोत्क्षेपसिद्धिीहणामिति तने स्पष्टमुक्तम्। अत्र वक्ष्यमाणानुरोधेन प्रतीपमित्यस्य शैघ्यमन्त्यं परेषामित्यत्र समन्वयः । न मूढं- फलमुपान्यमित्रेति ध्येयमिति भावः । नन्वेवं चन्द्रस्य द्राफूप्रतिवृत्तभावन्मन्दप्र तिवृत्तेऽधिष्ठानकल्पना तत्र च मध्यग्रहभोगसद्भावांङ्गणितागतपातयुतमध्यमश्चन्द्राच्छर सधनमथवा व्यस्तमन्दसंस्कृतपातेन युक्ताईस्पष्टचन्द्रासत्साधनमुपपन्नम् । कथं गणि तागतपातयुक्तहस्पष्टचन्द्रा तत्सधनमुक्तम् । न च तत्र स्फुटचन्द्रानुक्तेः केवलचन्द्रप- देन मध्य एवेति वाच्यम् । केवलचन्द्रपदेन स्पष्टस्यैवोपस्थितेरेित्यत आह-चन्द्रस्येति । हि यतः । चन्द्रस्य परतः क्षावलये त्रिज्योत्पन्नकशरवृत्ताधः संपातेन प्रतिवृत्तसं बद्धकर्णव्यासधुक्षक्षाशरवृत्तसंपोत । । अतः कारणान्मध्यमपातयुक्तान्मध्यग्रहघदागता- हर्गणरूपातसिद्धचन्द्रपातयुक्तानात्स्पष्टचन्द्राच्छरः फलबलकल्पना । अन्यथा मन्दक णीनुपतप्यपत्तेः । अत एव भीमादीनां भगोल एव गणितागतपातकल्पनमपि निर स्तम् । एतत्सविस्तरं ग्रहच्छायाधिकारे शरसाधनवासनायां सम्यप्रपञ्चितम् ॥ २२ ॥ इदानीं इशुक्रयोर्विशेषमाह ये चात्र पातभगणाः पठिता ज्ञभूवोस्ते शीत्राकेन्द्रभगणैरधिका यतः स्युः स्वल्पाः सुखार्थमुदिताऽलकेन्द्रशुक्रौ पातौ तयोः पठितचक्रभवौ विधेथौ