पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३ गोलाध्यायै चलाद्विशोध्यः किल केन्द्रासिद्धयै केन्द्र सपाते छुचरस्तु योज्यः ।। अतबलात्पातयुताज्ज्ञभुग्वोः सुधीभिरायैः शरसिद्धिरुक्त ॥२४॥ स्फुटोनशीथिोच्च युतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः । ननु सुशुक्रयोः शीघ्रोच्चपातयुतं केन्द्र छायां यो विशेष आनीतः स शीघ्रोच्चस्थान एव भवितुमर्हति न प्रहस्थाने । यतो प्रहेऽन्यत्र वर्तते । अत्र इमनुषपत्रमिव प्रतिभाति । तथा च जलसिद्धान्तभाष्ये ज्ञशुक्रयोः शीभोष्च- स्थाने याथान् विक्षेपस्तावानेव यत्रतभस्थस्पार्पि प्रहस्य भवति । अत्रोषदधिरेष वासना नान्यत् कारणं वर्तुं शक्यत इति चतुर्वेदनाप्यनध्यवसायोऽभ कृतः । सत्यम् । अत्रोच्यते । येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्रकेभगणै- ऍताः सन्तस्तद्गण भवन्ति । तथा च माधवीये सिद्धान्त चुडामणौ पठिताः। अतोऽस्मभगणभवः पातः स्वीयकेन्द्रेण युतः कार्यः । शीघ्रोच्चग्रहे शोधिते श्रीभलेखम् । तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः । अतस्तुस्पशोष्प- क्षेपपोनशे छते शीघ्रोच्चपातयोग एवावशिष्यत इत्युपपनम् । किंच मन्दस्फुटनं शीघोरं प्रतिमण्डले चरकेन्द्रम् । तत् पाते क्षेत्रं युज्यते । एवं कृते सति विक्षेपकेन्द्र भन्फटेनान्तरितं स्यात् ।ग्रहच्छायाधिकारे सितझपा तौ स्फुटौ स्तफडकेन्द्रयुक्तवियत्र मन्दफुटोनं शीघोच्चं शीघ्रकेन्द्रं पाते क्षिप्तम् । अतस्तत्र मन्दफ़ातरमङ्गछत्रमित्यर्थः । इतरकेन्द्रस्यानुषपतेः। अतो मन्दफी पतेऽघ्यस्तं देयम् । यतोऽनुपातसिद्धे चटकेग्धं मध्यग्रहोमशीनोच्चतुल्यं भवति । यतु भगोले क्रान्ति वृत्तं तत् कवृत्तम् । तत्र यद्दिमण्डटं तेषु स्फुटग्रहः । तरफुटपातयोगो हि विक्षेपकेन्द्रम् । अतः स्फुटपातस्थाने संपातं छत्वा तत स्लिभेऽन्तरे स्फुटीछनैः परमविशेषांशैः प्रग्घदुत्तरे दक्षिणे च विन्यस्यम् । तथा पस्ते विमण्डटे स्फुटप्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो इतपते नान्पथेत्यर्थः ॥२३॥२४॥ म०डी०-अथ प्रसङ्गास्सितज्ञपातौ स्फुटैौ स्तश्चलन्द्रयुक्तावित्यत्रोपपत्रं वसन्ततिल कयाऽऽह—ये चेति । बुधशुक्रयोः पातभगणः । अत्र ग्रन्थे मध्यमाबिकरेि भगणाध्याये गज भिनेंत्यदिना कुशिर ५२१ त्रिनन्दनामा ८९३ इति ये यससंख्यामिताः पठिता निबद्धश्चकारात्सूर्यसिद्धान्तादिग्रन्थोक्तास्ते भगणाः शीघ्रकेन्द्रभगणैर्युधशुक्रयोरें । शीप्रफेन्द्रभगण भवन्ति ताभ्यां क्रमेणाधिका योजित सन्तों. ' बास्तवाः पात•