पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलवन्धाधिकारः । २३ में००भगणा यतो यस्मात्करणाद्रवन्स्यतः कारणापठितभगणोत्पन्न तत्पातौ क्रमेण तयोर्युधशुक्रयोलकेन्द्राभ्यां मध्यमसूयनतच्छीघ्रोचरूपाभ्यां युक्तौ विधेय कार्यं वास्तवपाठशनार्थम् । मन्वेवं तादृशभगण एव पूर्व कथं नोक्तता इत्यत आह-- षपा इति । सुखार्थे गणितसौकर्यार्थम् । वल्पा वास्तघभगणैकदेशखण्डरूपः उदित उक्ताः ॥ २३ ॥ नन्वेवं स्फुटमध्यात्स्वपातयुक्तानच्छुक्रयोः शीघ्रादिति ब्रह्मगुप्तेन बुधशुक्रयोः झरसाधनं शीघ्रोच्चपातयोगात्कथमुक्तम् । नहि त्रिोच्चसाधितः शरस्तयोः संभ वति । अन्यथा भौमगुरूशनीनामपि मध्यमसूर्याच्छरसाधनापयैरित्यतस्तत्समाधानमुप- जातियाऽहचदिति । किल निश्चयेन । चलाच्छीघ्रोधात्केन्द्रसिद्ध्यै मध्यमग्रहं । शोध्यः सघते । पठितभगणोस्पक्षपातयुक्ते केन्द्रे शुचरो मन्दस्पष्टो योज्यः । अत इति पर्यवसितत् । आचैर्मुहमुपायैः सुधीभिश्चतुरैर्लघवाञ्चलाधीघ्रोच्चापातयुतायुधशुकयोः शरसिदिरुक्ता । मध्यह्यः शोध्यक्षीप्यत्वेन तत्रांशादुच्चगणितपातयोगे मन्दफी यथागते संस्कार्यम् । मन्दस्पष्टं ग्रहे मध्यग्रहान्मन्दफलसंस्कारस्थाधिकस्वात् । नहैिं । भौमगुरुचनीनामवस्तवाः पrतभगणाः पठिताः । वास्तवास्तु शीघझेन्द्रभगणाधिकाः । येन तेषामपि शरसधनं शीघोच्चादियुवतम् । तथाऽऽनयनानुक्तेस्तरकल्पनासंभवात् । अत एव सूर्यसिद्धान्ते पातस्थ द्वादशराशिभृद्धत्वेनाङ्गीकारागृहवच्छीघफलं पाते कृत्वा तदूभाः स्पष्टा भीौमगुरुङ्यनः शसाधनार्थं कृतः । बुधशुक्रयोः पाते व्यस्तं मन्द फलं वंस्वा तदूनं तच्छीघच्चं शरसाधनाथे कृतम् । तद्वाक्यं तत्कुजार्किगुप्त पातानां ग्रहवच्छीघ्रजं फलम् । वामं तृतीयकं पादं बुधभार्गवयोः फलमं । स्वपातों माइग्रहाघं शीभृगमद्भुजसौमययोःविक्षेपनन्त्यकर्याप्त विक्षेपाचिज्यया विधोरिति एतेन क्षुधसितपते व्यस्तं मन्दफलमुपान्यं शनिफलम् । शेषाण स्फुटपाताबि. सँपा मध्यमाश्मानादिति ब्रह्मगुप्तयथ्याख्याने चतुर्वेदाचार्येध्यैरस्तपदस्योभयभ्रान्वय कुतः। मन्दफुटफलव्यस्तस्फुटशीघ्राद्बुधशुकयोरथवेति तदुक्तेः । यस्तमृदुफलचलच्चे यपातैयाज्ज्ञासितयोः । परेषां तु व्यतासुफलव्योमग्पातैयाश्चन्द्रपातयोगाच्चेति लघ्वार्यभट्टोते.श्च । दैि तिसुतगुरुसूर्यसूनुपात चतुफलोनयुता यथा त एव । शशैि सुतसितयोस्तु वlतभागाः स्वमूवुफलेन च संस्कृतE: फुटाः स्युरिति यथास्थितः सन्दफलसंरकरस्तदनुरुद्धलडेन क्तः । अपरथा इतेमवफलाच्चलादिति श्रीपषत्युक्तं । निराप्तम् । ये चात्र पतभगणा इयादिना शीघ्रकेन्द्रभगणा' जनितशीघकेन्द्ररूपः नयननीञ्च वरूपकेऽस्य पाते वास्तवंमध्यपातत्ववगमार्थं योजनषक देने