पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३ fलध्ययं म० टी-पातस्य च शरसाधनार्थं मदस्पष्टग्रहे यंजनावश्यकत्वाच्च यथास्थितमन्दफलसं स्कारस्य शत्रोंध्यै पठितम्रतभगणोत्पन्नपाते चोषप्रश्नत्वात् । नहि मन्दस्पष्टग्रहनशीशे स्वरूपकेन्द्रवास्तवपातार्थं प्राप्तस्य क्षेपः । स च शरसाधनार्थे मध्यमग्रहे क्षेप्यं इति येन व्यस्तमन्दफलसंस्करणं पाते शीघ्रोच्चे वो पपन्नम् । तादृशक्षेपयोर्भानाभावात् । न च बुधशुक्रयोः पतस्पष्टत्वं व्यस्तमदफलसंस्कारेणान्येषां तु शीघ्रफलव्यस्तसं स्कारेणेति वाच्यम । मानाभावात् । लाघवादनुगमेन तयोरपि व्यस्तत्रफलसं . स्कारेण स्वस्थ युक्तत्वात्प्रतिपादितवाच्च । अन्यथ स्पष्टयहे योजनान्मध्यग्र- हयनीशादुभयफटयथास्थितसंरों मन्दफलयोरपि नाश दुवे पrते वा शत्रफ- लस्य ग्रहवत्संस्कारापतेः । एतेन बलगुप्तसिद्धान्तभाष्ये चतुर्वेदाचार्यंबुधशुक्रयोः शीघ्रोच्चपाहा [ भ्यां ] युतं के द्रं कृत्वा विक्षेप आनीतः । स शीघ्रोच्च- स्थान एव भवितुमर्हति न ग्रहस्थाने । यतोऽन्यत्र प्रहो वतेते । अत इदमनुमप क्षमेव प्रतिभातीत्याशङ्कायामुदरं शशंथ शत्रोच्चस्थाने यावान्चिक्षेपस्तावानेव यत्रतत्रस्थस्यापि प्रहस्य भवत्यत्रोपलब्धिरेव वासन । नान्यत्करणं वक्तुं शक्य- मित्युक्तं निरस्तम् । अतोऽपभगणतः पातवशीषकेन्द्रेण संयुतः कार्य इति भार्ध- पी( र्गवी )चूडायामप्युक्त्या तख़्षपदेथ्र्थत्वात् ।‘करणकुतूहलं मन्दाभ्यां बुधशुक्रयेरिय बुधशुक्रपातौ व्यस्तमन्दफलसंस्कृताविति नार्थः । ह्नितु यथागतमन्दफलसंस्कृतौ । ठयस्तस्य “ वञ्चळफलत्रिशेषणत्नोतेरित्यवधेयम् । । एवमाचार्यकृतभध्ये भगणोपपत्तौ बुध- शुक्रयोस्तु तदा मन्दफलव्यस्तसंस्ते , अवच्छछीघ्रोच्चचन्द्रचूडं तावान्पातो कीथ इत्यत्र मन्दफलच्यस्तसंस्कृतमिस्यस्य सदह्नशुद्धमित्यत्रान्वयो मः शीघ्रोच्चमित्यत्र । तेन चक्रजुद्धशीघ्रच्चं मन्दफलव्यस्तसंस्कृतमित्यर्थोऽवधेयः । नलसमाभाष्ये मन्द- स्फुटोनं शीघ्रोच्चप्रतिमण्डले च केन्द्रं तमुपाते ’ क्षे तुं युज्यतेऽतो मन्दफलं पाले व्यस्तमित्युक्तं पूर्वग्रन्थावलोकनभ्यासात् । यद्वा मन्दमन्दफलसंस्कृत ग्रहः स्फुटे यस्येति बहुर्वाहिणा मन्दरमॅटपदेन मध्यग्रहनाशादवशिष्टं मन्दफलं यथागतं पाते संस्कृतं भवतीति मन्दफलं पातेऽव्यस्तं यथागतमित्यर्थः । अत्र्यस्तमित्युक्तिस्ड ब्रह्मगुप्तोंक्तविपरीततत्संस्कारस्यासंगतत्वसूचनायेति । अन्यथा स्वोक्तविरोधप्रसङ्गः ॥२४॥ इदानीं ग्रहगले विशेषमाह -- अहस्य गोले कथितापभvडलं प्रकल्प्य कक्षावलयं यथोदितम् ॥२५॥ निबध्य शीघ्रप्रतिवृतमस्मिन् विमण्डलं तत् पठितैः शरैः मध्योऽत्र पातो द्युसदां ज्ञवोः स्वशञ्जिकेन्द्रेण युतस्तु देयः ॥२६॥ भगोल एव तावद्ग्रहगलः कल्प्यःहुत्र स्फुट एव पातिः। अथ यदि तदन्ती- हुगेयोऽन्यो निबध्यते तदा तत्र यथोक्तं विषुववृतं क्रान्तिवृतं च बद्ध्वा त