पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गैलस्वरूपप्रश्नः । १४ म०८e-गोलतस्त्वज्ञातेऽपि यथाकथंचिदङ्गहृत अतुल्योदयास्तकाला अखिलेषु सर्वेषु विषयेषु देषु सम अविकृतः किमु न भवन्ति । प्रतिदेशं विसदृश. उदयाः कथं संजाताःभूमेस्तुल्यत्वादिति भावः ॥ ७ ॥ इदानीं द्युज्याकुज्यादिसंस्थानपनं वृत्तधेनाऽऽह-- ह्यज्याकुप्यपमसमनश्चक्षलबर्दिछन विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्था । स्पष्टपथम् । १ / इदानीं चन्द्रार्कग्रहणयोर्टियकालभेदावुपतिमश्नन् सार्धश्लोकेनाऽऽह- तिथ्यन्ते चेद्भ्रह उडुपतेः किं न भानोस्तदानी मिन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रतीच्याम् ॥ ८ ॥ लम्बनं बत किं का च' नतिर्मतिमंतां वर । । तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥ ९ ॥ अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणे भूभा ग्रहकर्मी । वैौर्णमास्यन्ते भूभेन्वोस्तुल्यत्वाद्युतिर्भवितुमर्हति । एवं सूर्यग्रहे चन्द्र१छदक दशन्ते तथ स्तुल्यत्वद्योगेन भवितव्यम् । अत उक्तम्तिथ्यन्ते चंद्रह उडुपतेः किं न भानोस्तनीमिति । बत अहो गमक स्म्बनं नाम किं नतिश्च का । तसंस्कै तिस्तिथौ बणे च किम् । लम्बनेन तिथिः संस्क्रियते नया कं घणश्च । तथाऽन्यः प्रश्नः। ते सिद्धे कुतः कुत इति । ते लम्बनावनी कुतो हेतोः कुतः पृथिव्याः खाधिते । भूव्यासार्धेन साधिते इत्यर्थः । तथेन्द्रः प्रच्यां दिशि स्पर्शः । किं रवेः प्रतीच्यामित्यादि सर्वे वद ॥८॥९॥ भ०डी०-अथ त्रिपक्षग्रहणाधिकारे खण्डितप्रायावपि मन्दाक्रान्तथा खण्डयन्नाह-युज्येतिं । हे बिबन्-अंशुबोधक व युज्याच्या क्रान्तिज्यासमशङ्कयाक्षलम्बज्यानामादिपदाङ हृतशङ्कुंतवूयादित्रिप्रश्नाधिकारोक्तानां क्षेत्रसंबद्धपदार्थानां क्षेत्रसंस्थां क्षेत्रस्थितिम् । गोले वक्ष्यमाणगोलबन्धोक्तप्रकारसिद्धवंशादिगोंले दर्शय । तथा यथा हि निश्चयेन वियत्या झशे स्थितिरस्तीत्यर्थः । तथा च त्रिप्रश्नोक्तं क्षेत्रादिगोलस्वरूपसिद्धमुख्यगोले यथाऽवगतं स्यात्तथा वदेतं । पूर्वं युक्याः प्रतिपादनभावादयुक्तमिति भावः । उडुपतेश्चन्द्रस्य मध्यग्रहणं रिथ्यन्ते पौर्णमास्यन्ते चेत्तर्हि सूर्यस्य तदानीममान्त इत्यर्थः । मध्यग्रहणं किं नोक्तम् । तथा च मध्यग्रहः पर्वविरामफल इत्युक्त्यु /