पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलंबधtधिकारः । २ ३३ क काझि वृत्तं कक्षामण्डलं प्रकल्प्य तत्र च्छेद्यको विधिना शीघप्रतिमण्डले व अत्र प्रतिमण्डले गणितागतं पातं मेषदेव विलोमं गणयित्वा तत्र चिह्न कार्थम् । अथ त्रिज्याच्या सार्धमेव न्यवृतं राश्य हू विमण्डलाख्यं श्रुत्वा तत्रापि मेष वेष्यंस्तं पात ।में चित्रं कुवा मतमण्डलविमण्डलयोः तचे के मथमं संपर्क ततो भर्धान्तरे द्वितीयं च संप्रतं वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्ये परम विक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे च विमण्डलं विन्यस्यम् । तत्र मद फुटगस्या पारमार्थिको ग्रहो भ्रमति । अत मेषादेरनुमं मन्दफुट विमण्डले देयः। स तत्रस्थः प्रतिमण्डलश्चवतऽन्तरेण विक्षिप्ततावांस्तभदेशे विशेषः । यसो वृत्त संपातस्थे ग्रहे विक्षेपाभावः । त्रिभेऽन्तरे परमो विक्षेपः । मध्येऽनुपातेन । अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम् । तदन्तरं पादग्रहयो कृते भवति । पातस्य विलोमगावत् । स यथागः शरथ केन्द्रम् । यदि त्रिज्यतुल्यया केन्द्रेष्यय परमः शरस्तदाऽभीष्टयऽनया क इति । फलं प्रतिमण्डलविमण्डलयोस्तिर्यगन्तरं स्यात् । विम0 इरस्थग्रहऽभूमध्यगं सूत्रं तद्ग्रहान्तरम् । स च शीघकर्णः। यदि भूमध्थात् कर्णाग्र एतावान् विक्षेपस्तदा त्रिज्याने क्रियानिति द्वितीयं पैराशिकम् । आधे त्रिज्या हरो द्वितीये गुणरतयोनशे ते केषुष्यायाः अरमशर्गुणायाः कण हरः। फलं कक्षवृत्तसूत्रयोस्तिर्यगभ्तरम् । स स्फुटः शरः ॥ २५ ॥ २६ ॥ भ०डी० - अथ बुधशुक्रयोः शनकैद्युतगणितागतपातस्य मत्थमपातत्वग्निदैस्संस्थं मन्दस्पष्टग्रहयोजनयोग्यत्वं तर्हि स्पष्टग्रहयजनयोग्यस्पष्टपातस्य स्वरूपं ॐ सिद्धमै स्थतस्तदुत्तरं स्फुटमध्यपातयोर्नाले दर्शनं च पयोपजातिकाभ्यां प्रतिपादयति-फुटेति । तयोर्जुचङ्गयोः । पातौ पठितभगणोपन्नौ । स्फुटोनीनोऽयुतौ । स्फुटशब्देन स्पष्ट बुधशुक्रौ तांभ्यामूने स्वशीमध्ये यथागततन्मन्दफलसंस्कृते । तभ्यो मेण युतौ फुटौ पाप्तौ भवतः । मध्यमशीभकेन्ध्रयुतगणितापातरूषमध्यमपातस्य प्यस्तीमफलसंस्कृतस्य स्पष्टत्वोक्तेस्तस्यात्र सिन्घात् । तथा हि-शीघ्रो यथा- गतं मन्दफलसंस्कारपट्टग्रहेणोनिते फरद्यन्यस्तसंस्कारेण मन्दफलसंस्काराभाषसध्या अर्थमाकेदं न्यस्तशीघ्रफलसंस्कृतं फलितमत्र गणितागतं पात योजने मध्यमपातः क्षीत्रिफलण्यस्तसंस्कृतः फुटपातः सिद्धो भवतीति । अत एव शीघ्रोच्यं केवलं न ग्राम । मध्यमपतय ध्य फलद्वयसंस्कृतस्य स्फुटत्वापत्तेः । मन्दफुटरूपकुटोनकेवल । नोच्चछह म७५मपातरश्च भ६फलस्यस्तसंस्कृतस्य स्फुटत्वापत्तेः । मेटापासक्त विरोधात । २ ३