पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ३४ गलध्यायं-- मीeन च यथागतमफलव्यस्तशीघ्रफलसंस्तशीघ्रोच्चं प्र|झम् । येनै मन्टैं- स्पष्टग्रह युक्तः । करुपनागौरवात् । स्फुटशघ्रोच्चयोर्लक्षणिकत्व पत्तेश्च । एतेन यथगतमन्दलसंस्कृत शीनग्रहणं परास्तम् । मध्यमस्फुटपातयोरभेदात् । अथ लघवत्स्फुटपदेन केवलम्रफलसंस्कृतमध्यमह। शनिच्चे केवलम् । तेन संह- कार्यनिर्वाह इति चेन्न । २फ़टपदेन वलीमफलसंस्कृतमध्यमहंस्यानुपस्थितेः । इष्टापर्वत्यले विस्तरण । अथ निरुक्तगोले स्फुटपातस्थानं दर्शयति । भगोले धातः शरक्रान्तिवृत्तयोः सेपतः ३ फुटपातः । एवकारात्तत्र मध्यमपातत्वाभावः । तत्संपातस्य स्फुटविक्षेपस्थानाङ्कनेन तत्स्थानयोर्विरोचतत्वात् । यथा प्रतिद्वंशस्थ- अस्तुभूतो मन्दषष्टः कक्षावलये यप्रदेशवच्छेदेन दृग्गोचरस्तत्र कक्षाप्रदेशे स्पष्टः कक्षधृत्तस्य शान्तिवृत्तानुकारत्वात् । यथा तत्समतदाकाशगोलस्थशरवृत्तसंपातस्तत्कक्षा- युक्ततरस्तरफुटपातसंज्ञः । तत्र गोले वस्तुभूतग्रहचिम्बनियतसंबन्धातू । शराभावे महविम्बस्य तत्समसूत्रेण दर्शनञ्चेति अथ मध्यमपातस्थलदर्शनार्थं बृत्त विशेषम्न्य ]स्थानमाह । निरुक्तप्रकारेण संक्रान्तिवृत्तभगोलतनिबन्धनं तन्निबोध्यम् । तक्षावलयं प्रकल्प्यम् । क्रान्तिवृसानुकत्वाद्ग्रहकक्षधृत्तानुकल्पत्वाच्च । यथोदितं छेयकक्तप्रकारेण निधनम् । २jत्रप्रतिव नियध्य । अस्मिन्-शीघप्रतिवृत्ते । तत्प- तितैस्तस्य ग्रहस्य च्छायाऽकरोः शरांशैः षष्टिभक्तनिरुक्तशरकलामितैरित्यर्थः । बिम ण्डलं निवध्यम् । अत्र विमण्डले । तत्संपाते ग्रहाणां मध्यपातों गणितागतः । अयं ‘भावः । भगोलस्थक्रान्तिधृत्ते प्रतिवूचनिबन्धने ग्रहगतिर्भचकादूर्वमिति प्रती- तिस्तदारणार्थं ग्रहगोले कान्तिवृत्तानुसृतं निबध्यम् । कक्षञ्चतं तत्रोक्तदिशऽपङ् तमपि । तयोः संपतः स्फुटपातः । अथ तत्र प्रहबिम्बभ्रमणभोबारद्गणभोग कालवघिहुतिदर्शनानुरोधेनातीन्द्रियदृग्भिर्मुनिभिभूगर्भादुच्चप्रदेशभिमुखान्यफलज्यन्तरे स्थितकेन्द्र आकाशगोलश्चलः । कल्पितः । तत्र कक्षावृततुल्यं प्रतिवृत्तं संबध्यमुक्त दिशएवं , शरवृत्तसंबन्धमपि प्रतिवृत्तम् । । तयोः संपाताघपि । अथ प्रतिवर्ष थप्रहभूमध्यान्तररूपं व्यासार्धकल्पितवंइवृत्तद्वयं यथाप्रतिघृक्षस्थग्रहाचह्रसक्तं सथ ' भूमध्यादाभतः ’यक्षाशरवृत्ताकारं निबध्यम् । तयोः संपातो मध्यमपातः । तयोः चरममन्तरं पठित्श jतुल्यम् । तत्र ग्रहयोरन्तरं याम्योत्तरं शरः “ कर्णगोळे । तद्द्वयोः प्रतिवृत्तस्थग्रहसंबद्धत्वात्पातयोरन्तरं प्रहफलतुल्यमिति प्राप्रपञ्चतमेवेति । हिधृत्तसंपाते मध्यमपातत्वोक्तौ स्फुटपाताभेदापत्तेः । कक्षाप्रतिबृरयेरुच्चस्थानानि