पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलबन्धांधिकोस् ? ३६५ भ०डी०-नद्राश्यङ्कनात् । ननु प्रतिवृत्तं प्रतिवृतुल्याविण्डलं निबन्धनीयम् । ॐत्र संपातः कार्य इत्यमुक्तेः । मध्यपातस्थाने तत्संपाते मध्यमपातस्यैवोपपद्या प्रथममसिचे- वेश्यलम् । ननूक्तरीत्या कर्णध्यासवृत्तयोः संपाते बुधशुक्रयोरहर्गणानुपतसिद्धः पातभगे - मं भवत्यन्येषां तु भवतीति कथमेतदनुगतं नक्तमत आह--ऽभूरवो रिति । सुधशुक्रयोर्गणितगतपातस्त्वर्थः । स्वस्वमध्यमशीलंकेन्द्रण यतः सन् योज्यः । पतत्वेन जेथ । न केवलस्तथा च तत्संपाते - गणितागतपातयुक्तमध्यमशञ्जिकेन्द्र- रूqबुधशुक्रवास्तवमध्यपतभोगस्य दर्शनात्सम्यगेवेति भावः । एतेन प्रागुक्तं छेद्यकी गोलोन्तर्गतमित्युक्तं स्पष्टम् ।, प्रथमवृत आद्यतृतीयचतुर्थत्रगुणा वंशस्थस्य द्वितीय चरणस्विन्द्रनाया इतीदं छन्दो न प्रचुरप्रयोगविषयं तथाऽर्षेि तदानन्त्यान्न दोषः । पतफ इति पाठादंशस्थेन्द्रवंशमिश्रितत्वावुपजातिपथं वा ॥ २६ ॥ इदानीमहोरात्रवृत्तमाह -- ईप्सितकान्तितुल्येऽन्तरे सर्वतो नाडिकारस्यादहोरात्रवृत्ताढ्यम् । तत्र बद्ध्वा घठीनां च षष्ठयाऽङ्कयेदस्य विष्कम्भखण्डं खुजीवा मता । नाडीवृचादुत्तरतो दक्षिणतो वा सर्वत इष्टक्रान्तितुल्येऽन्तरं यद्वृत्तं निवपले संदहोरात्रवृत्तम् । तेन वृत्तेन तस्मिन् दिने रविभ्रमतीत्यर्थः । तस्य उत्तरस्य इथागधं धृष्या ॥ २७ । इदानीमन्यदाह अथ कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् । एष मेषादीनां धुरात्रवृत्तानि बध्नीयात् ॥ २८ ॥ क्रान्तिपाताङ्कनदारभ्य त्रिंशता त्रिंशद् भाँगैरम्यान् मेषादीन् प्रकल्प्य तदने तवदहोरात्रवृत्तानि बध्नीयात् । तानि च नाडीवृक्षस्योभयतश्वणि त्रीणि भवन्ति । तान्येव क्रमोक्रमतः सायनशार्कस्य द्वादशराशीनाम् ॥ २८ ॥ भ०डी०--अथ चुरात्रष्कानिवन्धनं स्रग्विण्याऽऽह्न-ईप्सितेति । नाडिकाख्यादिषुववृत्ताङरुरत दक्षिणतो व सर्वतस्तद्वृत्ताभितस्तद्दिश्यभीष्टक्रान्तितुल्येऽन्तरेऽहरात्रवृताभेिवं वंशशलाकजम् । तत्र निबद्धभगोले । बद्ध्वा । घटीनां षष्टयाऽङ्कयेत् । इदं वृषं नाडिकावृत्तैक- प्रदेशातक्रान्तिवृतस्य शरवृत्तस्य वा प्रवेश यदन्तरेण स्थितौ तदन्तरेणैव प्रवहानि . लाक्षित नित्यं प्रमतः । प्रवहवायोर्गुवद्वयाश्रयेण अमणाभ्युपगमात् । तद्भ्रमणमा गेवृत्तस्यानुकल्पम् । ननु भगोले तुन्यवृत्तानां प्रतिपादनादेतत्पूवक्ततुल्यं नेत्यत भाह-- अस्येति । अहोरात्रवृत्तस्य । विष्कम्भखण्डं व्यासार्ध युजीवा “युज्य मताः