पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३३ गोलाध्याये भउँटी€-पूर्वरङ्गीकृता । तथा च भंगोलुपरिषिमुत्त नि तुख्यान्येव । भगोलस्थमध्यपरिधिरूष निधुबइठंदुभयतो भगळेऽपचयपरिधिग्रहणे ततुल्यत्वं न स्पष्टभूपरिधिवत् । अतस्त : दथासाई पूर्वधृतव्यासदन्थत । एतद्धृत्तमार्गेण, घटीषष्ट्या तरप्रदेशस्य परिभ्रम णपूर्विमहोरात्रवृत्तम् । तेनैष भीषष्टयहितं, तदयसार्ध, तत्संबद्ध(क्या) राइच ज्यापूर्वधृततुल्यत्वाभावेनेवाऽऽहृता ॥ २७ ॥ मनु भगोले प्रतिप्रवेशं कान्तियुते 'धा क्रान्तितुर्यान्तरस्थानेवसंभवातकस्य

  • |न्तितुक्यातप्रहणेनेदं निबन्धनीयम् । अन्यथा विनिगमनाविरहेण तत्प्रतिप्रदेश

नुरोधेन तन्निबन्धने पूर्ववृत्तानामEछादितत्वेन तत्संस्थज्ञानस्यानुपपत्तेरित्यत उपगी स्थाऽह--अथ कत७था इति । अथ उक्तञ्चरात्रवृत्सरवरूपेण तदनेकस्वसंभावनया गोला छादनसंभवादनिबन्धनमुचितं यद्यशङ्कसे तर्हत्यर्थः । झान्तिपाताङ्कात् क्रान्ति पतप्तिस्थानादनुलोमं सयक्रमेण रायडूकनक्रमानुरोधेनेत्यर्थः । मष। द्वादश re० शशयः करुष्याः । अत्र क्रान्तिवृते झान्तिपातस्थानसमात्रिंशद्गात्मकाः कल्प- नीया: । एतन. रेवतीस्थानों मेषादिराश्योऽङ्गकितास्त एव वास्तवाः । प्रहभोग- गणनर्थमेत ऽवस्तव गण इति रपष्टं सथनपक्ष निरस्तः । अवास्तघः किमर्थं कल्पनीया इत्यत आह- एधमिति । विधंबंझान्तिवृत्तसंपातस्थानावधिकल्पिताश्वस्त धानां मेषादीनां शश्यन्तप्रदेशानाम् । उक्तरीत्या धुरात्रवृत्तानि बध्नीयात् । वास्त- बराशीनामनियतस्थानत्वद्विधुरब्रवृत्तनिबन्धनमुपेक्षितामिति । तथा च कान्तिवृत्ते त्रिंश द्रागान्सरेण तद्वृत्तनिबन्धनेन विरलतया पूर्ववृत्तदर्शनात्तत्संस्थाज्ञानविलोपसंभवादुक्त मन्यथाऽहोरात्रवृत्तं विना तभ्रमणस्थितिज्ञानासंभवापत्तेः । शरवृत्तं ' चानियतमतस्त- संबन्धेन धुरात्रवृत्सनिबन्धनं नोक्तमशक्यत्वादिति भावः ॥ २८ ॥ इदानीमस्योपसंहारमाह नाडीवृत्तोभयतीणि त्रीणि क्रमोत्क्रमत्तानि । हध भगलः कथितः खेचरगलोऽयमेव विज्ञेयः ॥ २९ ॥ अत्रापमण्डलं वा सूत्रधाररधश्च तस्यैव । शन्यादीनां कक्षा वध्नीयादूर्णनाभजालाभाः ॥ ३० ॥ बद्ध्वा भगोलमेवं यष्टयां यङि खगोलनलिकान्तः । प्रक्षिप्य भ्रमयेने यष्टयाधारं स्थिरौ खड्गलौ ॥ ३१ ॥ यथाऽयं भगोलो बद्धस्तथैव ग्रहगोला अपि बन्धनीयाः। किंतु तेषां छेद्य क्षमन्थलयितं. नऽऽपीति बहिःस्थमेव दर्शनीयम। अथवाऽथ भगोले यदपम