पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलपन्धाधिकाः। ३६७ ही लस्पायोऽधस्तनिषलैः सूत्राधरैर्गो नैध्रादीनां कक्षा दर्शनीयाः । एगंविधं भगोठं यष्टयं दृङ बझा पट्घप्रयोः मते नटिकाद्वये नियचौ खगो eइगोनैौ कृत्वा भगोभ्रमणं दर्शयेत् ॥ २९ ॥ ३० ॥ ३१ ॥ इति श्रीमास्कराचार्यविरचिते गोलबातमाभाष्ये मिताक्षर गोलबन्धा विश्वरः समाप्तः । अत्र अन्धसंपा -१८१ । •डीoननु क्रान्तिवृक्षस्य गोले तिर्थस्वाइद्वशराशीनां खुरात्रवृतानि भिन्नानि निबद्धमश• पानेि । तथा हि--मिथुनान्तप्रदेशानां बुरात्रवृत्तानि त्रीणि बद्धानि । तदन्तरं झर्कान्तनिवहं सुरात्रवृत्तं तृषान्तबदथुरानर्चकारत्वेन तदभिन्नमेषं सिंहान्तद्वरात्रक्तं मेषान्तघुरात्रवृत्ताभिन्नम् । कन्यान्तयुरात्रवृतं विषुववृत्तम् । एवं रक्षिणगोलस्थराशी यपीत्यतस्तदुत्तरं बदरुक्तभगोलबन्धमुपसंहरंश्चान्यदप्युर्दैत्याऽऽह-नाडीवृत्तोभयत इति । तानि सुरात्रवृत्सनि नाडीवृत्तादुभयत उत्तरदक्षिणभागयोस्त्रीणि त्रीणि क्रमोरक्कसाल अन्ति । तथा च नाडीवृत्तादुतरभागे त्रीणि वृत्तानि । नाडिकवृत्तासन्नक्रमेण मेघ वृषमिथुनान्तानां दुरात्रवृतानि । तान्येव व्युमाकर्कसिंहकन्यादीनाम् । एवं दक्षि- णभागे श्रीणि खुरात्रवृत्तानि क्रमेण तुणवृश्चिकधनुरन्तानाम् । तान्येव व्युत्क्रमन्म अङ्कम्भमीनादीनामिति भबहोरात्रवृशानि गोळे । न दश भिन्नानीति न किंचिदिरु द्धमिति भावः । नन्वयं निंबद्धो गोलो भगोलवृत्रादिसंबन्धाद्भगोलों वेत्यत आह- एष इति । कथित उक्त एष भोलो भगोलः । तद्वृत्तसंबन्धात् । महशरवृत्तादिकं च प्रसङ्गPदुक्तं न प्राधान्येनेति ग्रहगोलवमस्य नेति भावः । ननु बध्नीयाच्छशिसौम्येत्यादिना पूर्व ग्रहगोळानामुद्दिष्टत्वाग्रहगोलाः कथं नोक्ता . इत्यत आt -खेचरगोलेऽयमेव विशेय इति । अयमुक्तंभगोलो ग्रहाणां गोलो बिशेयः । एवकारोऽप्यर्थे । तेनास्य भगोळवं योभयसंबन्धादन्यथा विनिगमनाविरहा|पचेः। उभ अथैतस्यानुकरूपत्वादिति भावः ॥ २९ ॥ ननु तथाऽपि ग्रहणमत्र भगोलाषः स्थितत्वस्य परस्परार्धस्थितत्वस्य था जैनदुद्दिष्टोलमाविरुद्धमित्यतो गीयिऽह -अत्रापमण्डल इति । अत्र भगोलस्य निबद्धगोले । अपमण्डले क्रान्तिवृत्ते । तदनुसृत'काशमागें । तस्य क्रान्तिवृत्तस्य । एवकाराचदतिरिक्तवृत्तनिरासः । अधोभगे । शन्यादन शनिगुरुभौमरविशुक्रतुश्च न्द्राणां कक्षा वंशशळाऊवृत्तास्मः । बध्नीयात् । नन्वाकाशे तदाकारतया कथं तन्निशमनं शक्यमत आह--सूत्रधारैस्ता गर्नीयात् । तथा मे क्रान्तिqसे सभा