पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ गलयायं मटीe-तरेण चत्वारि चिह्नानि कार्याणि । तत्र प्रत्येकं सूत्रं बद्ध्वा तत्सूत्रे कभेट शम्यादीनां कक्षाधतुः स्थाने निबन्धमाथा इति भावः । वाकाश्च भेदशानर्थः अयं प्रकारः मृदाचिन्निबढंगोल एव तद्देदशनं तदोक्तमधः कक्षासन्निवेशनिबन्ध न कार्यमिति सूचितम् । ननु सर्वाः कक्षास्तदधोभागे पक्तिक्रमेण निवर्तुमशक्याः कान्तिवृत्तस्य सूक्ष्मत्वादित्यत आह--ऊर्णनाभलभा इति । ऊर्णा नाभघुवं यस्याः सा मर्कटिका । यत्तत्कृतं रङ्गिमजालं मण्डलकारं गवाक्षादौ प्रसिदं तदा। भासस्तत्सदृश इत्यर्थः । तद्रश्मिजाले यथोपरिमण्डलं ततोऽपि लध्वेवं शने लक्षवृत्तं कान्तिवृत्तमध्ये । शनिकॉवृत्रामध्ये लघुभूतं गुरुकक्षावृतम् । तन्मध्येऽति भौमादीनां यथेतरमित्यूध्वधराः कक्षाः न पहुरक्तिक्रमेणेति भावः बडारात्स्वस्वकक्षहृत् स्वस्वशरवृ॥ प्रतिमण्डलादिकमस्थिरमपि तद्धर्थमुक्तरीत्य निधनीयम् । तदा भगोले क्रान्तिंवृत्ते धारवृत्तानि महाणां न निबध्यानीत्यर्थः ॥३०॥ ननु नक्षत्रग्रहाणां अमरौदर्शनानां निबद्धगोले तद्दर्शनमनुपपन्नमित्यत गीत्याऽऽहैं बहध्धा भगोळमिति । एवमुक्तप्रकारेण । यष्टयां ध्रुवयट्यां भगोलं ग्रहगलसाहितं बद्ध्वा निष्पाद्य । तां यष्टिं खगोलनालिकान्तर्निबद्धखगोलप्रतिदक्षिणोत्तरनलिकाट्यगर्थे । अझ गुलाथात्मकभगोलबहिःस्थितयष्टिभागागद्वयद्दारा शिथिलां प्रक्षिप्य । तां निबद्धभगोल प्रत्यक्षभ्रमणानुरोधेन पश्चिमाभिमुखं तन्निर्मापको अमयेत् । तथा च निबद्धगोल स्यापि भ्रमणसंभवाम क्षतिरिति भावः । ननु निबद्धगोलस्य अमणसंभवे खड्गो लयोः पूर्वनिबद्वयोर्मलिकासंबन्धेन श्रमणापतिः । नहि तभ्रमणमुचितम् । तत्सं शाब्याघातादित्यत आह-स्थिराविति । कुत इत्यतः कारणमाह--यष्ट्याधाराविति नलिकाया अप्यन्सर्गर्भचिक्रुद्रत्वेऽपि यष्टयाधरत्वात्प्रागुक्तनलिक द्यासतावित्यर्थः । तथं व नलिकॉगर्भस्थिताशिथिलाग्रध्रुवयदैभ्रमणसंभवेन तदाधारभगोलस्य प्रमणं संभवति सशलाधारनलिकायाः प्रक्षेपानुक्तेस्तभ्रमणासंभवायोरपि श्रमणासंभवं इति भावः ॥३१॥ अथाऽऽरब्धोऽधिकारो निरूपित इति फर्कियाऽऽह--इति गोलबन्धाधिकार इति यश्च ॥ वैवशंवर्यगणसंततसे यथार्घश्रीरङ्गनाथगणकात्मजनिर्मितऽस्मिन् । याता शिरोमणिमरीच्यभिधे समातिं गोलाप्रबन्धरचनाविकृतिः स्फुटेयम् ॥२७ इति श्रीसलगणकसार्वभौमरङ्गनाथगणकामविश्वरूपापरनामकमुनीश्वरगणक- विरचिते सिद्धान्तशिरोमणिमरीचवुत्तराध्याये गोलबन्धाधिकारः संपूर्णः । इति सप्तविंशोऽध्यायः ॥ २७ ॥