पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ शतके १८ ध्यायं में०६५ -,न्द्रस्य मध्यग्रहणं तद्दसूर्यचन्द्रयोरमान्ते पूर्णयोगसस्थात्सूर्यस्य मध्यप्रहणं तत्र वक्तुमुचितमिति तत्रकृतः पर्वविराम एव स्फुटोऽत्यू[ स ]वत्स ग्रहमध्यकाल इत्यु- क्याऽमान्तासन्नप्रागपरकाले कथं मध्यग्रहणमुक्तम् । अतो मध्यकालो युक्त[क्य } भावादयुक्स्य[ तो ] गृहणधिकार इति भावः । ननु चन्द्रग्रहणे लम्बनस्याभव तन्मध्यग्रहणं पूर्णन्त एव भवितुमुचितम् । सूर्यग्रहणे तत्सवेनामन्तसनकाले मध्यक्ष हणं नामान्ते । अत एव यदा ऊ दार्चिडम्बनाभावस्तदाऽमन्त एव मध्यग्रहण मितिं न क्षत्तिरित्यरवरसादूषणान्तरेण खण्ढथति --इन्दुरिति । चन्द्रस्य प्रग्रहः स्पर्शः प्राच्यां भवति । सूर्यस्य स्पर्शः प्रतीच्यां भवति किम् । एवमेव चन्द्रय मlक्षः प्राच्यां : कुत इत्यपि ध्येयम् । तथा च द्वयोर्महणत्वाविशेषेण स्पर्शमक्ष- वलनदनं दिग्भेदेनमयुक्(रं)युवत्थभावादिति भावः ॥ ८ ॥ ननु परिलेखन यानतिप्रयोजनहुत दूध0म६णमेवेति युक्त एव ग्रहणाधिकर इत्यतऽ नुgभा पूर्वदृषणं समर्थयति-लम्बकमिति । हे मतिमतां सुबीन बर ४, स्वोक्त्य। दूषणनिरासक लम्बनं किम् । चत इति सेदे । येन ग्रहयोर्मःयग्रहणभैस्तैर्दनमेव किमर्थम् । ग्रहणत्वाविशेषे चन्द्रहणेऽपि लम्बनं कथं न स्यादिति । नहि चन्द्रग्रहणे लम्बनमयुक्तम् । सूर्यग्रहणे तदवश्य कत्वं यया प्रतिपादितम् । असंगतमपि स्वोक्रया संग समधयित इति खेद इति भावः । वक्समधानश्रदTदूषणान्तरमपि मम स्फुरितमित्याह---का चेति । नतिः का किंवरूप ; समुञ्चये । चन्द्रग्रहणे नत्यसिद्धिः । सूर्यग्रहे तpसिद्धिरिति । ग्रहणस्वाविदो घस्कथं युक्तम् । दूषणान्तरमाह--तदिति । तिथावमान्ले । वाणे सूर्यग्रहयसपहचन्द्रोपर्शरे । क्रमेण , तत्संस्कृतिः + तयोर्लम्बननत्यों संस्करः कि ॐ कया युवत्योक्तः । यदि लम्बनं दन्ते संस्कारयोग्यं तर्हि नतिरपि तत्रैव संकरसोग्या किं न ऐरे नतिसंरकवडम्वनसंरकरस्तत्र स्यात् । २i६थ६ किं न उभयोरेकत्रः ६ करः कं न स्यादिति तात्पर्यम् । बाणे क्रमेण तिथौ नति लम्बनंयः संस्कारः िन न स्यात् । दूषणान्तरमाह--त इति । ते लभ्यननती कुंते भूमितो भूयःसार्धदिति यावत । कुतो हेतोः। परमं सिद्धे म्वननयने लम्बनं घटिकचतुष्टयमकम् । नत्यानयने परमनतिकलाश्च गतिपञ्चदशश्रुपा भूव्यासर्थयोजनं इति वदनमत्यरानयनं भूव्यसार्धादुपपन्न किमिति । एवं च भूयाससाधीयः ग्रहणद्वये साधारण संबन्धावन्द्रग्रहणेऽपि तंदःश्यकस्वापत्तिः । कमाटुम्बनंनत्यव्यवस्थक्त्या ग्रहणाधिकारत्रय एवेति भावः । ९ ।