पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलस्वरूपप्रश्नः । १९ 8. अथ शृङ्गनेमलौ चन्द्रशुक्लस्य क्षप्रवृद्धिमाह- शुक्लस्य द्विजराज एष भहरू हाम्रा कुवृत्तः कुतः सवृक्गतोऽप्यहो श्रमभवदोषातिसङ्गादिव । संप्राप्याथ पुनस्त्रयीतनुमतस्तस्याऽऽश्रयेणैव किं शुक्लस्य यमस्तथैव महसो वृद्धश्रुति सद्वृत्तताम् ॥ १०॥ अहो गणक, एष द्विजराजश्चन्द्रः सवृत्तत्वं गतोऽषि पैौर्णमास्यां सुवर्तुटतां प्राप्तोऽपि कुतो हेतोः कुवृत्तः कुवतै टो भवति । भ्रमभवद्दोषातिसङ्गादिव । दोष रात्रिः । तथा पैौर्णमास्यां सङख्या सकलस्यापि चन्द्रस्प यः सङ्गः सीऽतिसङ्गः । तत्सङ्गवनन्तरं शुक्लस्य तेजसो हनं याति । तया हान्या कुवृक्षः कुत्सित वृत्तः स्यां द्वितीय प्रतिभाति । ‘यथा द्विजराजो ब्रह्मणोऽपि सद्वृत्तत्वं सदावरवं गतोऽपि भ्रमभवच्चितचह्नसंभघवेषातिसङ्गात् पदातिसङ्गच्छे कुस्थ शुद्धस्थ तेजसाहन याति । तया कुंसितवृत्तः स्यात् । अथ पुनखयी . तनुमदित्यं प्राप्य ततोऽनन्तरं शुक्लस्य तेजसे "वृद्ध या तथैव सद्वृततां सुवर्तुळतां मामति । तस्य भगवतस्रयीतनराश्रयेणैव । यथा कुवृत्त ब्रदशत्रय(तनु त्रैविषं पवैविधमेव वेति स्मृत्युक्तं पर्षदूषमन्यं बलणं प्राप्य तेन कृतानुग्रह स्तेजोवृद्धि तथा पुनः सुवृत तामेतीत्यर्थान्तरम् ॥ १० ॥ इति श्रीसिद्धान्तशिरोमवािसनभध्ये मिताक्षर गोलाध्याये गोलस्य प्रश्नध्ययः ॥ २ ॥ , A मeी०-अथ ऋाङ्गोन्नत्यधिकारं शार्दूलविक्रीडितेन खण्डयति-कुक्लस्येति । एष प्रत्यक्षः । द्विजरजश्चन्द्रः । अहो इत्याश्वयें । सद्वृतत्वगतः सत्स मीचीनं वृत्तं मण्डलं तस्य भाव वर्तुलत्वं गतः प्राप्तः । पूर्णन्ते संपूर्णमण्डल- त्वेन परिणतः । अपिशब्दों वरधाभासलंकारसूदनय । कृष्णपक्षरम्भाच्छुक्लस्य वतस्थ महसस्तेजसश्चन्द्रबिम्बसं बन्धस्य हान्यऽपचयेन वृत्रः कुत्सितं वृत्तं मण्डलं संजातं यस्येश्येalदृशः कत: कस्माद्धेतोर्भवति । पूर्णान्ते संपूर्णमण्डलश्चन्द्रः । ततः सृष्णपक्ष, स्वसंपूर्णमण्डलश्चन्द्रः कस्माद्भवति । तत्रापि संपूर्णमण्डलः कन्न भवदति “भावः । यद्यसंपूर्णमण्डल एव यदि पृणन्तेऽपि संपूर्णमण्डः। न स्यात् । अत एव संपूर्णमण्डलस्य खण्डमण्डलसंभावनऽतिविरुदैत्याश्चर्यपदम् । तत्र ‘शुक्लतेजःक्षये 'णमुत्प्रेक्षते-दोषतिसङ्गादिवेति । दोष रात्रिरसस्था अर्ति