पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गशTध्यायं मटीe-सङ्गेऽस्यन्तःसमागमस्तस्मान्न । शुक्लपक्षे पौर्णमासीदिनव्यतिरिक्ते संपूर्णरात्र्या चन्द्रस्य समागमो नांस्ति । तद्दिने तु संपूर्णराच्या चन्द्रस्य समागमः । अत एवैतस्य वस्तुतः कारणत्वासंभवेऽपि . कारणत्वे संभावितमित्युत्प्रेक्षासूचकमत्रैवेति पदम् । वर्तुतः करणत्वे प्रश्नानुपपत्तेरिति भावः । ननु पूर्ववृत्तवेनैव दोषातिसङ्गस्य कारणोनेक्षा तर्हि पूर्णचन्द्रमण्डलस्यैव लघवत्करणोत्प्रेक्षा किं न क्तयतो दोषीतिसङ्गस्य विशे ये णमाह---भ्रमभवादिति । चंद्रय पश्चिमाभिमुखभ्रमेणोत्पन्नादित्यर्थः । तथा च तद्दिने सूर्यास्त ले चन्द्रोदथसंभवात्तत्पाश्चमाभि मुख्गमने सकलरात्रिसंबन्धावश्यंभवोऽवग त इति दोघातिसङ्गस्यैव कारणत्वं संभावितम् । संपूर्णमण्डलस्य तदन्तक्षणमात्रा- घस्थायित्वेन कारणोशीक्षेतेति भावः अथानन्तरमयं चन्द्रश्रयीतनु सूर्ये संप्राप्य दर्शन्त आश्रित्यतोऽनन्तरं इक्लपक्षारम्भात् । तस्य सूर्यस्याऽऽश्रयेणेत्रा वस्थानेन । एवकराद्विना सूर्याश्रयमन्यग्रहाश्रयनिरासः । इवति पाठ उत्प्रेक्ष । सूर्यश्रयस्योपपस्या तदहेतुत्वादिति ध्येयम् । शुक्लस्य तेजसः क्रमशः प्रातिपदि तिथिकालक्रमेणेत्यर्थः। तथा यथा कृष्णपक्षादितस्तािथक्रमेण शुक्लपचयो यत्प्रमाणेन तत्प्र माणेनेत्यर्थः । एवकारस्तदतिरिःप्रमाणनिरासार्थक: वृद्ध्यापचयेन । पुनमः ण्डलभङ्गदनन्तरं मासान्तरेण : पौर्णमस्यन्ते सद्वृत्ततां संपूर्ण मण्डलतः किं कुत एति प्राप्नोति । तथा च वृत्तभङ्गानन्तरं पुनस्तथैव किं नाऽस्तां संपूर्णमण्डलः कुतो जायेत । एवं क्षमादयः कृतो न भवन्ति । इत्यव्यवस्थिततयं शृङ्गवेन्नत्यधिकारः खण्डितं इति भावः । एवं ग्रह युतिनक्षत्रग्रहयुतिपातfधकाराः खण्डितपदार्थोपजी- व्यत्वेन खण्डित : रवत सिद्धा इत्यज्ञोऽपि जानातीति प्राधान्यतस्तत्रखण्डनं नो- म् । तत्रातिरिक्तकठिनपदार्थानाम सत्वदिति ध्येयम् । अथैतत्पद्यस्य द्वितीयोऽर्थः एष कश्चिद्विजराजो ब्राह्मणपर्यः सद्वृत्तत्वगतः सदाचारनिष्ठः । अपिशब्दो विरोधाभा- साय । कदाचिद्विषयान्तरसहस्वान्ततया संजातो ये भ्रमश्चलविक्षेपस्तदुपमाद् दोषो नित्यकर्माननुष्ठानजनितप्रत्यवायरूपस्तदतिसङ्गतस्यात्यन्तपरिशीलिनाच्छुक्ल शुद्धस्य तजसां ब्राह्मण्यस्य हन्या नाशेन कुबुत्सः कुत्सितमवरणं यस्येति गर्हितः कुतः कस्माज्जात इत्याश्चर्यम् । अनन्तरं सोऽतिभिन्द्यस्वयीतमुं वेदत्रयी- मयशरीरं वेदार्थानुष्ठातारं शिष्टश्रेष्ठं संप्राप्य लब्ध्वाऽनन्तरं तस्य वेदस्वरूपात्मकाति शिष्टपरानुग्रहसमर्थस्यऽऽश्रयेणानुग्रहेण । एवकारत्पपानुग्रहनिरासः । शुद्धस्य ब्रह्मर्षयस्य क्रमेण तथासंजातवृद्धया । एभकाराद्यावज्जीवमविनाशिन्येत्यर्थः । पुनः सद्वृत्ततां सञ्चरनिष्ठतां प्राप्नोतीति किं चित्रम् । शिष्टानुग्रहस्य तथात्वादिति भावः ॥ १० ॥