पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोंशश्रश्नः ॥ २.१ मध्टीe--एवं खण्डने निरूपिते. फा केकयाऽऽह---इति गोलप्रश्नध्याथ इतेि । उद्दिष्ट प्रश्न निरूपिता इति भ्रमबरणथं गोलेति । उद्दिष्टास्तु गणितप्रश्नः ससरास्ते ग्रन्थान्त उक्त । एते तु गोलस्थितपदार्थस्वरूपपृच्छयात्मका - अनुद्दिष्टा -अंषि संगत्यर्थं निरूषिता इति भावः ॥ १० ।। दैवज्ञवर्युगणसंततसेव्यपाश्वैश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् याता शिरोमणिमरीच्यभिधे समाप्तिं पूर्वार्धखण्डनमया खलु गोंलपृच्छा ॥ २ ॥ इति श्रीसकलगणक सार्वभौमश्रीरङ्गनाथगणकसुतविश्वरूपापरनाम कमुनीश्वरगणकविरचिते सिद्धान्ताशिरोमणिमरीचं गोल प्रश्नाध्यायः संपूर्णः ॥ इति विंशतितमोऽध्यायः समाप्तः ॥ २० ॥ अथ प्रथमप्रश्नस्य पृथ्वीसंस्थानोपपत्तेस्तरं विवक्षुरादिसर्गे पृथिव्यादीनां तत्त्वानामादितवं निखिलजगज्जननैकबीजं परं ब्रह्म मनसा प्रणिपत्याऽऽदौ ताव उजयमाद् यस्मात्क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भऽ- इंकारोऽभूत्खकशिखिजलोथुस्ततः संहतेश्च। ब्रह्माण्डं यज्जठरगमहीपृष्ठनिष्ठाद्विरवे [वश्वं शश्वज्जयतं परमं ब्रह्म तत्तत्वमाद्यम् ॥ १ ॥ जयति सर्वोत्कर्षेण वर्तते । किं तत् । परे ब्रह्म । आदितवं यत् । किंविरू शिष्टम् । यस्मात्क्षुब्धप्रति पुरुषाभ्यां सकाशान्महानभूत्। । महतो गर्भऽहंका- रोऽभूदित्यादि । अत्रैतदुक्तं भवति । सांख्यादिरोगशास्त्रेषु श्रुतिपुराणेषु चऽऽदि- सर्गे यथोदितं तदत्रोच्यते । तत्र प्रकृतिर्नामव्यक्तमव्याकृतं गुणसाम्यं कारणमि त्यादयः प्रसृतेः प्रयय! । तस्याः प्रकृतेरन्तर्भगवान् सर्वव्यापकः पुरुषोऽस्ति । सत्त्वं रजस्तम इति सवे गुणस्तुल्या एव सन्ति । अत एव तद्गुणसाम्यम् । तथा प्रकृतिके पूर्वे प्रलये दानस्तस्राव्यको स्थापकः कालोऽप्यस्ति । यदा स भग वन् वासुदेवः परबला। ख्यः सिसृक्षुर्भवति तदा तस्मात्संकर्षणाख्योंऽश निर्गत्य प्रकृतिपुरुषयोः संनिधस्थयोः क्षोभं जनयति । ताभ्यां क्षुब्धभ्यां महानभूत् । महान्वै बुद्धिच्क्षण इति । तन्महत्तत्वं बुद्धितत्वं चोच्यते । यन्महू तत्त्वं स प्रद्युम्ननामा भगवतोंऽशः । तस्य महत्त स्वस्य विकुर्वाणस्थ गर्भऽहंका रोऽभूत् । सोऽनिरुद्धनमा. । त एते वासुदेवसंकर्षणंप्रद्युम्नानिरुद्ध इति मूर्तिभेदा वैष्णवागमे विशेषतः प्रसिद्धः । “ साऽहंकारो गुणवशेन त्रिधाऽभवत् । यः