पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ गलङयाये सांघिकः स वैकारिकः । य राजस; स तैजसः । यस्तामसः स भूतादिः। यथोले विष्णुपुराणे- बैकारिकस्तैजसश्च भूतांदिवैध तामसः। त्रिविधोऽयमहंकारो मह्नजायत ॥ तत्र यस्तामसोऽहंकारः स भूतादिः । तस्मात् पञ्चमहाभूतान्यभवन् । कानि तानि भूतानि । खकन्निरिख़जलव्र्यः। खमाकाशम् । को वायुः । शिखी अग्निः । जलमुदकम् । उव पृथ्व। एतानि भूतानि खस्वगुणपूर्वकाण्यभूवन् । शब्दस्पर्शरूपरसगन्धा इत्याकाशादीनां मुख्यगुणाः । तत्राहंकाराच्छब्दतन्मात्रम् । गुणस्यतिसूक्ष्मरूपावस्थानं तन्मात्रशब्देनच्यते । शब्दत न्याकाशम् । आका पतन्मात्रम् । तस्माद्वायु: | वथ रूपतन्मात्रम् । तस्मादोजः । तेजसो रसतन्मात्रम् । तस्माज्जलम् । जल द्धतन्मात्रम् । ततः पृथ्वी । एवमाकाश दीन्येकोत्तरगुणान्यभवन् । अथ च तेषां गुणानां शब्दादीनां आइकाणीद्धि याणि । अत्रं वक् चक्षुषी जिह्वा नासिका चेति पदं बुद्धीन्द्रियाणि । वाक्पाणिपा।गुदमेद्वर्णाति पञ्च कर्मेन्द्रिाणि। अथोभयात्मकं मनः। न हीन्द्रियैः स्वातन्त्र्येण गुणग्रहणं कर्तुं शक्यते । अतस्तदधिष्ठातांरो देवाः म्रितर्कअचेतश्विवह्न्द्रयदमित्रक[चन्द्रः। इते । श्रोत्रेन्द्रियस्य दिशः त्वचों वायुः । चक्षुषोरर्कः जिह्वाय वरुणः ।नासिकयोरश्विनौ । तथा चाचोऽदिः। चाह्वोरिन्द्रः । पायोर्विष्णुः । गुदस्य मित्रः । मेंङ्गस्य प्रजापतिः। मनसश्चन्द्रः । इतीन्द्रियाधिदेवताः । तत्र यानीन्द्रियाणि तानि तैजसाहंकारात् । ये देवास्ते वैकांरिकाभवन् । यथोक्तं 'विष्णुपुराणे तैजसादिविषण्यहुर्देवा वैकारिकाद्दश । । एकादशं मनश्चत्र देवा वैकारिकाः स्मृताः ॥ इति । ततः संहतेश्च ब्रह्मण्डम् । एवमुत्पन्नानां तत्वानां समुदायात्पूर्वं प्राकृतिकमलयमिटितसकलजडधिजये बुबुदाकारं ब्रह्माण्डमभवत् । तज्जठरे प्रश्न(कारा महीं । तत्र कर्णिकाकारो मेरुस्तत्पृष्ठनिष्ठश्चतुर्वदनः कमलोद्भवस्त- तस्मात्सदनुजमनुजाधित्यदैत्यं विश्वमभवत् । यस्मादाद्यतवात्परब्रह्मणः क्षुब्धप्रछ "तिपुरुषाभ्यां अहङ्कविपरम्परासमुदायोस्पादित ब्रवाण्डजठरगतजगतीज़टजजनता द्विरञ्चेरिदं विश्वमभवत् । शश्वनवरतम् । तस्य ब्रह्मणोऽवसानेऽन्यो ब्रह्मऽन्य- लगनंद्रियर्थः।अतस्तदाघं तवं जयति ॥ १ ॥