पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ गोलाध्याये ऑ००२ र्यवदभ्युपगमात् । अस्य महत्तत्वस्य । गर्भ उदरे । गर्भ इत्यनेन क्षुब्धमहत- वोदर इति सूचितम् । अहंकारोऽभूत् । महत्वादहंकारेऽभिव्यक्त इत्यर्थः । अयं संस्वरजस्तमआधिक्यवशाक्रमेण-वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽय- महंकारो महत्वादजायतेति विष्णुपराणोक्तस्त्रिविधः । ततस्तामसाहंकारातघक रिंचि जलव्र्यः । आकाशवाय्वनिजलपृथिव्यः स्वस्वविशेषगुणपूर्वका अभवन् । अत एव तामसहं करो भूतादिः । यथा हि-तामसाहंकारच्छब्दतन्मात्रम् । तस्मादाकाशः । अस्म- त्स्पर्शतन्मात्रम् । । अस्मादायुरस्माद्भपतन्मात्रम् । अस्मात्तेजः । अमपि रसत- न्मात्रम् । अस्मज्जलम् । अस्मादगन्धतन्मात्रमस्मात्पृथिवी । आकाशस्थ शब्दो गुणः । वायोः शब्दस्पर्श । तेजसः शब्दस्पर्शरूपाण । जलय शब्दस्पर्शरूप रसाः । पृथिव्याः २ब्दस्पर्शरूपरसगन्ध इत्येकोत्तरगुणानि तामसाहंकारोहपनि । पञ्च महाभूतानि । तन्मात्रं तु विशेषगुणसमवेतो भूतारम्भकोऽवयवः । भूतं तु तन्मा- त्रसमुदायात्मकम् । उत्तक्रमे तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाश वायुर्वायोरग्निरग्नेरापोऽद्रयः पृथिवीयाविठतिष्ठनम् । अथ शब्दादिगुणन ग्रह काणि श्रोत्रत्वक्चक्षुरसनघ्राणानि पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादगुदमेढ(णीति पञ्च कर्मेन्द्रियाणि । उभयाकं मन इत्येकादशेन्द्रियाणी तेजसाहंकारोत्पन्नानि । इन्द्रियाणामचेतनत्वात्स्वातन्त्र्येण गुणग्राहकत्वमनुपपन्नमिति तद्विष्ठातारो देवः क्रमेण दिग्वातार्कप्रचेतोवित्रीन्द्रविष्णुमित्रकचन्द्राः साचिकहंकारोत्पन्नः । तैजसानीन्द्रि याण्याहुर्देवा वैकारिका दश। । एकादशं मनश्चात्र देवो वैकारिकः स्मृत इति वैष्ण- वोक्तेः । एवं चैको प्रकृतिर्महदहंकारपञ्चतन्मात्राणीति प्रकृतिविकृतयः सप्त । एकादशेन्द्रियाणि पञ्चभूतानीति विकाराः षोडश । एकः पुरुष इति । मूलशः रविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्विकृतिः पुरुष इति पञ्चविंशतितत्त्वानि सांख्यप्रसिद्धानि । तत्कथमेतद्भतार्थमेकादशेन्द्रि- यत्परिराचार्युनक्तेिति चेन्न । भचक्रस्थानोपयुक्तत्वेनोक्तमात्रस्यैवोपपत्तेः । इन्द्रिय। आमत्रात्यन्तप्रयोजनाभवच्च । संहतेः संमिश्रणादेकीभूतासंघाताच्चकारात्पञ्चमहाभूतानां ब्रह्माण्डमभवत् । तत्र पञ्चभूतात्मकं गोलाकारं भाण्डम्। एवं च यस्मादित्यस्य अष्टा ण्डसमन्वयेन यस्मात् कारणं ब्रह्माण्डमुक्तरीत्याऽभवद्वस्माद्धेतोरीश्वरसिद्धौ न किंच बाधकमित्यर्थः । तथा च प्रकृतिपरिणामित्वेन ब्रह्माण्डस्य सवात्सभवाधिकरण पपर्यायोपादानकारणभूतप्रकृतिरचेतना बिना चेतनात्मककर्तारं ब्रह्माण्डमुत्पादितुमस मयी । घटकर्तुकुळाळवद्व्यञ्जयति स एवेश्वर इति भावः । कपिलमुनिमतं चाचे तनस्य कर्तृत्वादर्शनादुपेक्षणीयमन्यथा मूपिण्डदृषि विन डुलव्यापारं तत्सांनिःशदेखें