पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः २५ म०डी०-घटोत्पत्त्यापत्तेः । । तदुक्तदृष्टान्तभ्यामचेतनस्य चेतनाश्रयत्वेंन विशेघसी निध्येन वा प्रकृतिरिति सिद्धेर्जीवामसांनिध्येन कथं प्रकृतेः कर्तृत्वसंभवः। जीवात्मनां चेतनत्वात् । नापि प्रकृतिश्चेतनाश्रिता । जीवात्मनां ननूपत्वात् । अत एव जीवात्मनामकर्तृत्वादेव पुरुषपदेनाऽऽत्मजीवात्मा न गृह्यते । सांख्यमते पुरुषपदेन जीवात्मोपस्थितावपि द्विवचनमूचतकरणवेनात्रगतः पुरुष ईश्वर एव श्रुतिबलात्सिध्यति । यद्यपि तेषां मत ईश्वरस्य नियन्तृरेवेन तटस्थत्वेन चाभ्युपगमात् कारणस्य चोपादानवनाङ्गीकारात् प्रकृतेरेव जगदुपादानत्वम् । नेश्वरस्तस्य निर्विकारस्या परिणामितयाऽनुपादानत्वात्परिणामिवेऽपि कथमचेतनं चैतनपरिणाम इति द्विवचनसूचित पादानता नेश्वरस्य संगत । तथा चाऽऽवयै: प्रकृतेरुपादानतयाऽनुदेशात्सामान्यकारणतया तयोरुद्दिष्टत्व/श्रथायोग्यं कारणबिघाभ्यामुपादाननियन्तुसंबन्धेन चोक्तं संगतमेव । यद्वा । उपादानं द्विविधं-परिणममानं विंबतमानं चेति । तत्र परिणामि विक्रि यावत् । अथा मृदादि घटादेः t विक्रियाशून्यं विवर्तनम् । यथा शुधत्यादि रजतादेः । तत्रेश्वरस्य परिणाम्यपादानवाभक्षऽपि विवर्तमानोपादानवे न क्षतिरिति वेदान्तमतेन मुस्थम् । भववीतानुसारेण तु परमं ब्रह्म सच्चिदुन्दुरूपं जगत्कारणं कथमि- त्यत आथं विशिनष्टि— यरमादिति । यमादपरमब्रह्मणः सकाशात्क्षुब्धप्रहृतिपुरुषाभ्यां महानभूदित्यादि । प्रकृतिः प्रसिद्ध । पुरुष जीवः । एत चिदानन्दस्वरूपेश्वरेच्छया क्षुब्धौ । कुर्वदुपसामप^ ) तव च फलेपहितश्चरणत्रम् । एतावतनाद्यनन्ते ईश्वरस्य शती । तस्यानचनन्तत्वात न प्रकृतिं पुरुषं चैव विंद्वयनादी उभव- पयुध्याहुः । पौराणिकास्तु प्रकृतिं पुरुषं चैव प्रविश्याऽऽशु महेश्वरः । क्षोभयम।स योगेन पर्येण परमेश्वर । प्रधनात्क्षोभमनन्छ तथा पुसः पुरातनत । प्रादुरासीन्महद्वजं प्रधानपुरुषरमकर्मिहति वचनविदम्वरूप ब्रह्मण जीवमभ्यर्च पुरुषमतिरिक्तं वदन्ति । सांख्यविरुद्धम्। नीश्वरातिरिक्तं ब्रह्म वेदान्तमतवङ् क्रियते । येन तदविरोधः! न च वैतमतेनैत्रयं श्लेकःमहदहंकारान्तर्गततया सृष्टित्रिरोधादित्यलं मतग वैधापप्लवितेन । ननु कण्ठस स्वै कि मान । यकर्तब्रेनश्वसिद्धिरत आह-विरचेरिति। ब्रह्मणः सकाशाद्विश्वं भूभुवःस्वलकथभूत् । तथा च समग्रविश्वस्य प्रत्यक्षत्वेन यत्किंचिद्भि श्वदर्शनसमयं विश्वरूपमनुमीयते । तत्कर्ता ब्रह्मऽप्यनुमीयते । तथेदं ब्रह्मघडमप्यनुमीयताम् । विश्वस्य ब्रह्माण्डैकदेशवादिति भावः । ननु विश्वस्य ब्रह्माण्डैकदेशत्वे किं मानमित्यतो मलोत्पत्तिप्रकारसूचकं ब्रह्मणो विशेषणमर्ह-यदिति । यस्य ब्रह्मण्ढगोलस्य। जठरमुदरम् । मध्यगर्भकन्दमिति यावत् । अत्र गत स्थिता । केन्द्रंय्येण रूपेण । या मही पृथ्वी । तस्य यत्पृष्ठम् । सर्वेषामधारभूतम् । तत्र निश्वा स्थितंर्थस्येत्येतादृशं