पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ गालध्यायं म०८०-विरचैिरित्यर्थः । तथा च विश्वस्य निर्माणार्थं परमेश्वरेण स्वांशभूतो बलो- पकल्पितस्तच्छरीरजनकप्रकृतिपरिणामरूपं ब्रह्माण्डमेव । प्राकृतेऽपडे विवृद्धे तु क्षेत्रको जूलसंज्ञितः । हिरण्यगर्भा भगवान्ब्रह्म वै कनकाण्डज इति पुराणोक्तेर्विरश्चिनिर्मि- तविश्वस्य पृथिव्यामेव संनिवेशातस्याश्च ब्रह्माण्डोदरे संनिवेशादिति पुराणादौ प्रसिद्ध तरमतो नाप्रमाणमिति भावः ॥ १ ॥ इदाने भूमेः स्वरूपमाह भूमेः पिण्डः शशाङ्कुकबरवकुजेज्यार्कनक्षत्रकक्षा वृत्तैर्दूतो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम् । नान्यधारः स्वशक्त्यैव वियाति नियतं तिष्ठती हास्य पृष्ठ निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्तात् ॥२ ॥ सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव ॥ ३ ॥ योऽयं मृदनिळेसलिटव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डो वृत्तो वर्तुलाधारस्तदु हैकरथेः शशाङ्गदकक्षवृत्तेरावृतः समनन्यधारः स्वशक्त्येव नियतं निश्चितं वियत्याकाशे तिष्ठति । तत्पृष्ठनिष्ठं च जगत् । सनुजमनुदि- यद्देयम् । दनुज दानघः। मनुजा मानवाः। आदित्या देवाः। वैया असुरः । तैः समेतं समन्तात् तिष्ठति । शेषं स्पष्टार्थम् ।।२।३॥ म७८७-अथ किमकारेत्यन्तप्रश्नयोरुत्तरं स्रग्धरावृतेनाऽऽह--भूमेरिति । अयमाश्रयीभूतः । भूमे: पृथिव्या: पिण्डः स्वांशानां दाढर्येनैकीभावः । इह ब्रह्माण्डे विंयभ्याशे ब्रह्माण्डावच्छिन्नाकाशमध्यभागे तिष्ठति स्वमध्यभरैक्यरूपेणास्तीत्यर्थः। नन्वे भव दर्यस्वैन)नुपपन्नः । प्रस्यविरोधादत आह--मृदनिलसलिलब्योभतेजोमय इति । मृत्पृथिवी । तस्याः संपूर्णावयवा एकीभावापन्नाः। वायूदकाकाशतेजसां प्रत्येकं पृथि बीसंपूर्णभागचतुर्थाशमित भागास्तन्मयस्तदेकीभावरूपोऽयं पिण्डः । तथा च केवल- भुभगैरतद्रपवसंभवेऽपि जलादिभूतभागसहचारेण भूभागैकीभावस्य पिण्डत्वं नानुष- पन्नम् । अत एवान्यभागानां सत्वेऽपि भूभागानां बहुत्वात्पृथिवीपण्ड इति व्यव हार इति भावः । नन्वकारोऽचेतनवस्तुनः स्थिरत्वादनाद् झण्डावच्छिन्नकाशं तत् स्थितिरधोऽथ गमनेऽप्यतु ! परं बलाण्डमध्यगर्भलेन्द्ररूपाकाशे तात्स्थितिरित्युक्तं तु न युज्यत इत्यत आह--नियतामिति । सदा ब्रह्माण्डकेन्द्रस्थितेन कालक्रमेणाधोऽधोश्चेतनविषस्यऽऽकाशे स्थित्वप्रत्यये समर्थसत्वादिति