पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औशंकरः रणं । भारतीयज्योतिर्गणनस्याभ्यासस्य दिक्षु । श्रीमान् भास्कराचार्यः सिद्धान्तशिरोमणं नाम ग्रन्थं शान्त्रिहनशके १०७२ तमे वर्षे रचयामास । तस्य चत्वारोऽध्याग्रा विलसन्ति । तत्र प्रथमः पाटी ' अथव र लीलावतीति । द्वितीय बीजगणितमिति । तृतीयः ग्रहाणे- तमिति । तुरीयश्च गोलाध्याय इति प्रथन्ते । आचार्यस्य चतुर्धष्यध्यायेषु रणकर्तृधन्यैः सकलमष्यायुर्जीविसंर्घस्यं च स्ययीकृतम् । प्रकृतग्रन्थस्य व्यख्याकृद् गूढ़ार्थप्रकाशिनीकारो । रङ्गनाथ इत्यस्य सूनुर्मुनीश्वरो नाम वर्तते । अस्य खळ जन्म शु० १५२५ तमेऽब्देऽभूत् । कीलावत्यां निम्न erथतिः ( लीलावतीविवृतिः ) इत्यभिधाना व्याख्या सप्तसहस्त्रग्रन्थात्मिका चकास्ति । अहगणितंऽप्यस्य टीका वर्तते । सिद्धान्तसार्वभौमः (शा० १५७२) पटीसरति ग्रन्थर नद्वये स्वातन्त्र्येणास्यास्त्येव । मरीचिटीकाया अन्ते यत् किल पत्रं दृष्टिपथमा- रोइति तेनेदं शयते यत् , मरीचिटीकायाः पूर्वार्धः श० १५५७ तमेऽद उत्तरार्धश्व १५६० तमेऽब्दे समतिं नीत । टीकेयं पञ्चविशतिसहस्रग्रन्थात्मिका, अति हि नाम विस्तृत प्राचीनानां वचनैः संपरिप्लुता च विभ्राजते । मुनीश्वरोऽयं विश्वरूपनम्नाऽ आर्तिकेयकृपया . मया ज्ञानं ब्धमिति स्वयमेव मरीचिटीकायां Eष्णशिष्यों नारायणोऽयं अध्याप’ इश्यकं स भैरदिशत् है ? इति यवनाधिपस्य । मुनीश्वरोऽयमाश्रिस आसीदिति तद्ग्रन्थत एत्र स्फुटा भवात ! शe १५४९ तमे : वर्षे माबजुक्छेद yमिन्दुवासरें सूर्योदयाद्रघटिकत्रयात्मकं शोभनमुहूर्ते तद्राज्ग्रा भिषेकों बभूवेति सार्वभौमसिद्धान्तस्थय तत्प्रदर्शित झुण्डलिझ या प्रतीयते । एतस्य समकालिकः प्रतिभटः सिद्धान्ततस्नविवेशद्वत् अमलाकर आसीत् । ( एतदीची जन्मकालः प्रायः शा० १५३० अस्ति ) । गाराणस्यां लिखनन शe १५८२ तमेऽब्दे सूर्यसिद्धान्तानुसारी सिद्धान्तहर्षयंबक लाभ मथः इहरामेिं मुर्नाश्तरी भास्कराचार्यमन्तरा भ8न्तं खल्वभिमानं वहति स्म । तेन बहु . अॅपंषत्त नावीन्यमर्षेि प्रादर्शि । नैतावदपि तु मैजिकी रीतिरपिं तत्र तत्रोपयुक्ता दी श्यते ( पृ० १५४-५५ ) भारतीयेषु येषां किल गणकोतै सानामाचार्यपद्धतिकल्पनाभ्यामेकरूपत्वमापाद धमिति महीयसी मनीषा तेषां यत् सस्यं प्रकृत भोलाध्यायस्था , मरीचिर्माम नके ऽर्थे नानाविधरत्नवनंवस्तीत्यस्मिन्विषये न स्लङ शङ्काय अवसरः । }